Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Ṛgveda
Mahābhārata
Kirātārjunīya

Atharvaveda (Paippalāda)
AVP, 5, 15, 3.1 memā bhavo mā śarvo vadhīd gā mā vatsān klomaśvayo vidan naḥ /
Atharvaveda (Śaunaka)
AVŚ, 6, 56, 1.1 mā no devā ahir vadhīt satokānt sahapuruṣān /
AVŚ, 6, 110, 3.2 sa mā vadhīt pitaraṃ vardhamāno mā mātaraṃ pra minīj janitrīm //
AVŚ, 6, 112, 1.1 mā jyeṣṭhaṃ vadhīd ayam agna eṣām mūlabarhaṇāt pari pāhy enam /
AVŚ, 6, 142, 1.2 mṛṇīhi viśvā pātrāṇi mā tvā divyāśanir vadhīt //
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 4.2 mā te putraṃ rakṣo vadhīn mā dhenur atyāsāriṇī /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
Kauśikasūtra
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
Ṛgveda
ṚV, 1, 38, 6.1 mo ṣu ṇaḥ parā parā nirṛtir durhaṇā vadhīt /
ṚV, 2, 42, 2.1 mā tvā śyena ud vadhīn mā suparṇo mā tvā vidad iṣumān vīro astā /
ṚV, 4, 17, 3.2 vadhīd vṛtraṃ vajreṇa mandasānaḥ sarann āpo javasā hatavṛṣṇīḥ //
ṚV, 5, 44, 12.1 sadāpṛṇo yajato vi dviṣo vadhīd bāhuvṛktaḥ śrutavit taryo vaḥ sacā /
ṚV, 6, 27, 5.1 vadhīd indro varaśikhasya śeṣo 'bhyāvartine cāyamānāya śikṣan /
ṚV, 8, 32, 2.2 vadhīd ugro riṇann apaḥ //
ṚV, 8, 67, 20.2 purā nu jaraso vadhīt //
ṚV, 8, 75, 9.2 ūrmir na nāvam ā vadhīt //
Mahābhārata
MBh, 3, 190, 60.3 mā tvā vadhīd varuṇo ghorapāśair brahmakṣatrasyāntare vartamānaḥ //
MBh, 5, 56, 58.2 mā vo vadhīd arjuno devaguptaḥ kṣipraṃ yācadhvaṃ pāṇḍavaṃ lokavīram //
Kirātārjunīya
Kir, 11, 30.2 bhavān mā sma vadhīn nyāyyaṃ nyāyādhārā hi sādhavaḥ //