Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Yogasūtrabhāṣya
Hitopadeśa
Mṛgendraṭīkā
Rasaratnākara
Kokilasaṃdeśa

Buddhacarita
BCar, 14, 3.2 iti janmasahasrāṇi sasmārānubhavanniva //
Mahābhārata
MBh, 2, 5, 74.2 priyāṇyanubhavañ śeṣe viditvābhyantaraṃ janam //
MBh, 2, 50, 9.1 antarvedyāṃ dadad vittaṃ kāmān anubhavan priyān /
MBh, 3, 297, 39.2 indriyārthān anubhavan buddhimāṃllokapūjitaḥ /
MBh, 12, 105, 28.2 pratyutpannān anubhavanmā śucastvam anāgatān //
Rāmāyaṇa
Rām, Ay, 100, 9.1 rājabhogān anubhavan mahārhān pārthivātmaja /
Daśakumāracarita
DKCar, 1, 1, 52.2 rājavāhano mantriputrair ātmamitraiḥ saha bālakelīr anubhavannavardhata //
DKCar, 1, 1, 58.1 ahamapi bhavanmitrasya videhanāthasya vipannimittaṃ viṣādam anubhavaṃstadanvayāṅkuraṃ kumāram anviṣyaṃstadaikaṃ caṇḍikāmandiraṃ sundaraṃ prāgām //
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
DKCar, 1, 1, 81.1 evaṃ militena kumāramaṇḍalena saha bālakelīr anubhavannadhirūḍhānekavāhano rājavāhano 'nukrameṇa caulopanayanādisaṃskārajātamalabhata /
DKCar, 1, 3, 11.2 tato yauvarājyābhiṣikto 'ham anudinam ārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyam anubhavan bhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi /
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 1, 5, 15.3 sā mānasāramahiṣī sakhīsametāyā duhiturnānāvidhāṃ vihāralīlāmanubhavantī kṣaṇaṃ sthitvā duhitrā sametā nijāgāragamanāyodyuktā babhūva /
DKCar, 1, 5, 17.1 tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat /
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 3, 129.1 tatkṣaṇavimuktasaṃgatau ratāvasānakaṃ vidhim anubhavantau ciraparicitāvivātirūḍhaviśrambhau kṣaṇamavātiṣṭhāvahi //
DKCar, 2, 4, 62.0 itthamahaṃ mantripadāpadeśaṃ yauvarājyamanubhavanviharāmi vilāsinībhiḥ iti //
Divyāvadāna
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Kirātārjunīya
Kir, 12, 20.2 sparśasukham anubhavantam umākucayugmamaṇḍala ivārdracandane //
Kir, 13, 60.2 sīdatām anubhavann ivārthināṃ veda yat praṇayabhaṅgavedanām //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 19.1, 1.2 te hi svasaṃskāramātropayogena cittena kaivalyapadam ivānubhavantaḥ svasaṃskāravipākaṃ tathājātīyakam ativāhayanti /
Hitopadeśa
Hitop, 1, 72.2 mṛgo 'bravīt kamanena uttarottareṇa sarvair ekatra viśrambhālāpaiḥ sukham anubhavadbhiḥ sthīyatām /
Hitop, 2, 19.2 tasmin vane piṅgalakanāmā siṃhaḥ svabhujopārjitarājyasukham anubhavan nivasati /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
Rasaratnākara
RRĀ, V.kh., 11, 1.1 siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /
Kokilasaṃdeśa
KokSam, 1, 51.2 pārśve pārśve paricitanamaskārajātaśramāṇāṃ kṣmādevānāṃ kṣaṇamanubhavaṃstālavṛntasya līlām //