Occurrences

Gautamadharmasūtra
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kumārasaṃbhava
Nāṭyaśāstra
Viṣṇusmṛti

Gautamadharmasūtra
GautDhS, 1, 9, 14.1 naitā devatāḥ prati pādau prasārayet //
Agnipurāṇa
AgniPur, 248, 25.2 haraṇaṃ tu tataḥ kṛtvā śīghraṃ pūrvaṃ prasārayet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 81.1 atha saṃpīḍite garbhe yonim asyāḥ prasārayet /
Divyāvadāna
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Kumārasaṃbhava
KumSaṃ, 5, 43.2 parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye //
Nāṭyaśāstra
NāṭŚ, 2, 31.2 puṣyanakṣatrayogena śuklaṃ sūtraṃ prasārayet //
NāṭŚ, 2, 37.1 śāntitoyaṃ tato dattvā tataḥ sūtraṃ prasārayet /
NāṭŚ, 4, 125.2 pṛṣṭhato valitaṃ pādaṃ śiroghṛṣṭaṃ prasārayet //
NāṭŚ, 4, 142.2 nūpuraṃ caraṇaṃ kṛtvā daṇḍapādaṃ prasārayet //
NāṭŚ, 4, 175.1 vyaṃsitāpasṛtaṃ savyaṃ hastamūrdhvaṃ prasārayet /
Viṣṇusmṛti
ViSmṛ, 87, 1.1 atha vaiśākhyāṃ paurṇamāsyāṃ kṛṣṇājinaṃ sakhuraṃ saśṛṅgaṃ suvarṇaśṛṅgaṃ raupyakhuraṃ mauktikalāṅgūlabhūṣitaṃ kṛtvāvike ca vastre prasārayet //