Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasahṛdayatantra
Rasendracintāmaṇi
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 6, 2.2 viśrānta iva yaddṛṣṭvā kṛtārtha iva cābhavat //
Mahābhārata
MBh, 1, 1, 7.1 sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca /
MBh, 1, 46, 12.3 ācakhyau sa ca viśrānto rājñaḥ sarvam aśeṣataḥ /
MBh, 1, 67, 23.15 tataḥ prakṣālya pādau sā viśrāntaṃ punar abravīt /
MBh, 1, 67, 23.17 tataḥ saṃvāhya pādau sā viśrāntaṃ vedimadhyamā /
MBh, 1, 67, 30.1 tataḥ prakṣālya pādau sā viśrāntaṃ munim abravīt /
MBh, 1, 98, 22.3 taṃ pūjayitvā rājarṣir viśrāntaṃ munim abravīt //
MBh, 1, 113, 10.16 viśrānto munim āsādya paryapṛcchad dvijastadā /
MBh, 1, 122, 38.21 viśrānte 'tha gurau tasmin pautrān ādāya kauravān /
MBh, 1, 143, 19.20 tataste pāṇḍavāḥ sarve viśrāntāḥ pṛthayā saha /
MBh, 1, 199, 23.1 viśrāntāste mahātmānaḥ kaṃcit kālaṃ mahābalāḥ /
MBh, 2, 6, 4.3 taṃ tu viśrāntam āsīnaṃ devarṣim amitadyutim //
MBh, 2, 12, 34.1 taṃ viśrāntaṃ śubhe deśe kṣaṇinaṃ kalyam acyutam /
MBh, 2, 31, 24.1 viśrāntāste tato 'paśyan bhūmipā bhūridakṣiṇam /
MBh, 2, 52, 36.2 stūyamānāśca viśrāntāḥ kāle nidrām athātyajan //
MBh, 3, 11, 8.1 dattvārghyādyāḥ kriyāḥ sarvā viśrāntaṃ munipuṃgavam /
MBh, 3, 66, 26.2 viśrāntā mātaraṃ rājann idaṃ vacanam abravīt //
MBh, 3, 68, 17.1 viśrāntaṃ ca tataḥ paścāt parṇādaṃ dvijasattamam /
MBh, 3, 186, 117.2 uṣitas tvaṃ suviśrānto mārkaṇḍeya bravīhi me //
MBh, 3, 262, 2.1 viśrāntaṃ cainam āsīnam anvāsīnaḥ sa rākṣasaḥ /
MBh, 3, 266, 30.1 hanūmatpramukhāś cāpi viśrāntās te plavaṃgamāḥ /
MBh, 3, 281, 65.1 viśrānto 'si mahābhāga vinidraś ca nṛpātmaja /
MBh, 5, 41, 9.2 sukhopaviṣṭaṃ viśrāntam athainaṃ viduro 'bravīt //
MBh, 5, 149, 70.1 tataśca punar utthāya sukhī viśrāntavāhanaḥ /
MBh, 5, 155, 20.2 pratipūjya ca tān sarvān viśrāntaḥ sahasainikaḥ /
MBh, 5, 174, 16.1 tasyopaviṣṭasya tato viśrāntasyopaśṛṇvataḥ /
MBh, 7, 87, 52.1 tasmād vai vājino mukhyā viśrāntāḥ śubhalakṣaṇāḥ /
MBh, 7, 159, 25.1 tato vinidrā viśrāntāścandramasyudite punaḥ /
MBh, 9, 24, 9.2 viśrāntāśca vitṛṣṇāśca punar yuddhāya jagmire //
MBh, 9, 28, 91.2 adya tvam iha viśrāntaḥ śvo 'bhigantā yudhiṣṭhiram //
MBh, 9, 29, 15.1 vijeṣyāmo vayaṃ sarve viśrāntā vigataklamāḥ /
MBh, 10, 4, 6.1 viśrāntaśca vinidraśca svasthacittaśca mānada /
MBh, 12, 44, 5.2 viśrāntāṃl labdhavijñānāñ śvaḥ sametāsmi vaḥ punaḥ //
MBh, 12, 164, 7.1 tato viśrāntam āsīnaṃ gotrapraśnam apṛcchata /
MBh, 12, 165, 28.1 sa bhuktavān suviśrānto gautamo 'cintayat tadā /
MBh, 12, 331, 34.2 sukhopaviṣṭaṃ viśrāntaṃ kṛtātithyaṃ sukhasthitam //
MBh, 12, 341, 9.2 viśrāntaṃ cainam āsīnam idaṃ vacanam abravīt //
MBh, 12, 345, 6.2 viśrānto 'bhyarcitaścāsmi bhavatyā ślakṣṇayā girā /
MBh, 13, 20, 6.2 viśrāntaśca samutthāya kailāsam abhito yayau //
MBh, 13, 22, 13.1 gṛham āgamya viśrāntaḥ svajanaṃ pratipūjya ca /
MBh, 13, 41, 31.1 viśrāntāya tatastasmai sahāsīnāya bhāryayā /
MBh, 13, 53, 5.2 darśanāt tasya ca muner viśrāntau saṃbabhūvatuḥ //
MBh, 13, 53, 53.2 viśrāntau svaḥ prabhāvāt te dhyānenaiveti bhārgava //
MBh, 13, 53, 56.1 gamyatāṃ svapuraṃ putra viśrāntaḥ punar eṣyasi /
MBh, 14, 58, 20.1 sa viśrānto mahātejāḥ kṛtapādāvasecanaḥ /
Manusmṛti
ManuS, 7, 151.1 madhyaṃdine 'rdharātre vā viśrānto vigataklamaḥ /
Rāmāyaṇa
Rām, Bā, 28, 17.1 muhūrtam atha viśrāntau rājaputrāv ariṃdamau /
Rām, Ay, 77, 20.2 viśrāntāḥ pratariṣyāmaḥ śva idānīṃ mahānadīm //
Rām, Ki, 51, 1.1 atha tān abravīt sarvān viśrāntān hariyūthapān /
Rām, Su, 1, 78.2 śeṣaṃ ca mayi viśrāntaḥ sukhenātipatiṣyati //
Rām, Su, 1, 87.2 hanūmāṃstvayi viśrāntastataḥ śeṣaṃ gamiṣyati //
Rām, Su, 1, 101.3 tava sānuṣu viśrāntaḥ śeṣaṃ prakramatām iti //
Rām, Su, 1, 102.3 tad āsvādya hariśreṣṭha viśrānto 'nugamiṣyasi //
Rām, Su, 37, 19.2 kasmiṃścit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi //
Rām, Su, 56, 75.2 cintayāmāsa viśrānto na ca me nirvṛtaṃ manaḥ //
Rām, Su, 62, 14.1 pītvā madhu yathākāmaṃ viśrāntā vanacāriṇaḥ /
Rām, Su, 66, 3.2 kasmiṃścit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi //
Rām, Yu, 63, 44.2 kṛtakarmā pariśrānto viśrāntaḥ paśya me balam //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 72.2 viśrāntam upagamyedam avocaṃs taṃ tapasvinaḥ //
BKŚS, 18, 220.1 śrāntaśrāntaś ca viśrāntaḥ pṛṣṭvā panthānam antare /
BKŚS, 28, 45.1 kṣaṇaṃ ca tatra viśrāntāṃ tām āliṅgam asau ca mām /
Daśakumāracarita
DKCar, 2, 2, 4.1 amunā cātithivadupacaritaḥ kṣaṇaṃ viśrāntaḥ kvāsau bhagavān marīciḥ tasmādahamupalipsuḥ prasaṅgaproṣitasya suhṛdo gatim āścaryajñānavibhavo hi sa maharṣirmahyāṃ viśrutaḥ ityavādiṣam //
DKCar, 2, 3, 115.1 samupaviśya muhūrtaṃ viśrāntaḥ parimalam atiśayavantam āghrāsiṣam //
DKCar, 2, 6, 101.1 śatruhastād arṇavam arṇavādyavananāvam yavananāvaścitragrāvāṇamenaṃ parvatapravaraṃ gataḥ yadṛcchayāsminsarasi viśrāntaḥ bhadraṃ tava iti //
Divyāvadāna
Divyāv, 13, 146.1 bahiḥ śrāvastyāmudapānopakaṇṭhake viśrāntaḥ //
Harṣacarita
Harṣacarita, 1, 97.1 viśrāntā ca nāticirādutthāya sāvitryā sārdham uccitārcanakusumā sasnau //
Harṣacarita, 2, 20.1 viśrāntaścābravīd eṣa khalu svāminā mānanīyasya lekhaḥ prahita iti vimucyārpayat //
Kumārasaṃbhava
KumSaṃ, 6, 8.2 mahāvarāhadaṃṣṭrāyāṃ viśrāntāḥ pralayāpadi //
Kāmasūtra
KāSū, 2, 8, 20.1 viśrāntāyāṃ ca puruṣasya punar āvartanam /
Kāvyādarśa
KāvĀ, 1, 67.1 kharaṃ prahṛtya viśrāntaḥ puruṣo vīryavān iti /
Matsyapurāṇa
MPur, 154, 68.2 tato vihāya śarvastāṃ viśrānto narmapūrvakam //
Meghadūta
Megh, Pūrvameghaḥ, 28.1 viśrāntaḥ san vraja vananadītīrajānāṃ niṣiñcannudyānānāṃ navajalakaṇair yūthikājālakāni /
Suśrutasaṃhitā
Su, Utt., 55, 35.1 bhojyo rasena viśrāntaḥ śramaśvāsāturo naraḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 7.2 ebhyaḥ saṃsārakāntāre na viśrāntam abhūn manaḥ //
Aṣṭāvakragīta, 18, 14.2 sarvasaṅkalpasīmāyāṃ viśrāntasya mahātmanaḥ //
Aṣṭāvakragīta, 19, 9.2 alaṃ vijñānakathayā viśrāntasya mamātmani //
Bhāgavatapurāṇa
BhāgPur, 1, 13, 7.1 taṃ bhuktavantaṃ viśrāntam āsīnaṃ sukham āsane /
Bhāratamañjarī
BhāMañj, 1, 1395.3 aviśrāntaṃ nipīyājyaṃ jāḍyaṃ yatprāpa pāvakaḥ //
BhāMañj, 5, 578.2 viśrānte yudhyamāne vā kā nāmāsyā raṇe tvayi //
BhāMañj, 13, 208.1 viśrāntaṃ puṇḍarīkākṣaṃ sthitam arjunamandire /
BhāMañj, 13, 939.2 satataṃ svāntaviśrāntaḥ paramāmṛtamaśnute //
Hitopadeśa
Hitop, 3, 102.34 cirād etasya bhujacchāyāyāṃ mahatā sukhena viśrāntā /
Kathāsaritsāgara
KSS, 3, 4, 113.1 viśrāntasya ca dāsībhir dhūtādhvarajasaḥ kṣaṇāt /
KSS, 5, 2, 207.2 nabho'dhvakhedaviśrāntam arkabimbam ivācalam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
Rasahṛdayatantra
RHT, 18, 10.2 ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam //
Rasendracintāmaṇi
RCint, 3, 145.2 ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam //
Tantrasāra
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 6, 78.0 tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 8, 5.0 tatra pāramārthika etāvān kāryakāraṇabhāvo yad uta kartṛsvabhāvasya svatantrasya bhagavata evaṃvidhena śivādidharāntena vapuṣā svarūpabhinnena svarūpaviśrāntena ca prathanam //
TantraS, 9, 5.0 śaktimadrūpapradhāne tu pramātṛvarge yat viśrāntaṃ tacchaktimacchivarūpaṃ śrīmatparābhaṭṭārikānugrahāt tad api saptavidham //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 38.0 lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante duḥkhāvasthāṃ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata eva iti iyam asau sambandhe grāhyagrāhakayoḥ sāvadhānatā iti abhinavaguptaguravaḥ //
Tantrāloka
TĀ, 1, 12.1 yaḥ pūrṇānandaviśrāntasarvaśāstrārthapāragaḥ /
TĀ, 1, 242.2 ānandaśaktiviśrāntamanuttaramihocyate //
TĀ, 5, 48.1 udānavahnau viśrānto mahānandaṃ vibhāvayet /
TĀ, 5, 73.2 yoginīhṛdayaṃ tatra viśrāntaḥ syātkṛtī budhaḥ //
TĀ, 5, 78.2 saṃhārabījaviśrānto yogī paramayo bhavet //
TĀ, 6, 82.2 veditā vedyaviśrānto vettā tvantarmukhasthitiḥ //
TĀ, 8, 3.2 yattatra nahi viśrāntaṃ tan nabhaḥkusumāyate //
TĀ, 11, 80.1 viśrāntaścinmaye kiṃ kiṃ na vetti kurute na vā /
TĀ, 11, 108.2 svādhāraśaktau viśrāntaṃ viśvamitthaṃ vimṛśyatām //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 5.0 anāhatahataś ca ubhayāśritonmiṣito 'hato viśrāntaśaṣkulīśravaṇagopanodbhinnaprathaḥ śravaṇayugmamadhyavartyākāśāt tattvapratibimbatattvadehato 'pi hato 'nāhatahataḥ //
Ānandakanda
ĀK, 1, 20, 90.1 viśrāntaḥ syānmahāmāye coḍyāṇo 'yaṃ prakīrtitaḥ /
Āryāsaptaśatī
Āsapt, 2, 165.1 kararuhaśikhānikhāta bhrāntvā viśrānta rajaniduravāpa /
Caurapañcaśikā
CauP, 1, 40.1 adyāpi tannayanakajjalam ujjvalāsyaṃ viśrāntakarṇayugalaṃ parihāsahetoḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 8.1 viśrānto 'bhūc ciraṃ tasyāṃ sabhāyāṃ sūtanandanaḥ /
Janmamaraṇavicāra
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //
JanMVic, 1, 162.1 dehasaṃnyāsakāle tu viśrānto yatra kutracit /
Kokilasaṃdeśa
KokSam, 1, 57.2 viśrāntaḥ san kvacana vipule vṛkṣaśākhākuṭumbe tāṃ tatraiva kṣapaya rajanīṃ śrāntavisrastapakṣaḥ //
Mugdhāvabodhinī
MuA zu RHT, 18, 10.2, 1.0 atiśuddhaṃ nirmalaṃ amlādyudvartitaṃ tārāriṣṭaśabdātsitaṃ svarṇaṃ grāhyaṃ tataḥ rasenālipya tataḥ kramaṇālipte krāmaṇapiṇḍena lepe kṛte sati puṭeṣu utpalāgnau viśrāntaṃ sthāpitaṃ kuryāt //
Rasārṇavakalpa
RAK, 1, 365.2 mārayettāmrapatrāṇi viśrānte lepayetsudhīḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 265.1 atra nirvāṇaprāptā viharadhvamatra viśrāntāḥ //
SDhPS, 7, 271.1 tatastān deśiko viśrāntān viditvā tadṛddhimayaṃ nagaram antardhāpayet //
SDhPS, 7, 279.0 tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaram abhinirmimīte teṣāṃ sattvānāṃ viśrāmaṇārthaṃ viśrāntānāṃ caiṣāmevaṃ kathayatīdaṃ khalu ṛddhimayaṃ nagaramity evameva bhikṣavastathāgato 'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 158, 2.1 dhanadastatra viśrānto muhūrtaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 168, 8.2 viśrāntā brahmaṇā dattā nāma viśravaseti ca //