Occurrences

Vārāhaśrautasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Rājanighaṇṭu
Spandakārikānirṇaya
Vātūlanāthasūtravṛtti
Skandapurāṇa (Revākhaṇḍa)

Vārāhaśrautasūtra
VārŚS, 2, 1, 4, 37.1 prajāpatiṣ ṭvā sādayatu tayā devatayāṅgirasvaddhruvā sīdeti vihitasya madhyaṃ vimṛśya sajūr abda iti darbhastambe hiraṇye ca madhye 'gniṃ juhoti //
Aṣṭasāhasrikā
ASāh, 11, 8.2 tad api ca sarvaṃ prajñatā vimṛśya sarvaiva duḥkhopapattiriti /
Carakasaṃhitā
Ca, Vim., 7, 15.1 tatrāpakarṣaṇaṃhastenābhigṛhya vimṛśyopakaraṇavatāpanayanamanupakaraṇena vā sthānagatānāṃ tu krimīṇāṃ bheṣajenāpakarṣaṇaṃ nyāyataḥ taccaturvidhaṃ tadyathā śirovirecanaṃ vamanaṃ virecanam āsthāpanaṃ ca ityapakarṣaṇavidhiḥ /
Mahābhārata
MBh, 2, 12, 23.2 vimṛśya samyak ca dhiyā kurvan prājño na sīdati /
MBh, 2, 61, 16.2 vimṛśya kasya kaḥ pakṣaḥ pārthivā vadatottaram //
MBh, 2, 63, 26.2 kṛṣṇāṃ pāñcālīm abravīt sāntvapūrvaṃ vimṛśyaitat prajñayā tattvabuddhiḥ //
MBh, 3, 65, 26.2 evaṃ vimṛśya vividhaiḥ kāraṇair lakṣaṇaiś ca tām /
MBh, 3, 184, 16.3 prajñāṃ ca devīṃ subhage vimṛśya pṛcchāmi tvāṃ kā hyasi cārurūpe //
MBh, 3, 247, 37.3 vimṛśya ca muniśreṣṭho devadūtam uvāca ha //
MBh, 3, 277, 33.2 vimṛśyāhaṃ pradāsyāmi varaya tvaṃ yathepsitam //
MBh, 4, 1, 24.25 vimṛśyavāgmī pravihāya cintām //
MBh, 4, 44, 12.2 avimṛśya pradeśinyā daṃṣṭrām ādātum icchasi //
MBh, 5, 113, 1.3 vimṛśyāvahito rājā niścitya ca punaḥ punaḥ //
MBh, 6, BhaGī 18, 63.2 vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru //
MBh, 8, 12, 69.1 āvṛtya neyeṣa punas tu yuddhaṃ pārthena sārdhaṃ matimān vimṛśya /
MBh, 12, 258, 8.2 vimṛśya cirakāritvāccintayāmāsa vai ciram //
MBh, 12, 258, 42.2 vimṛśya tena kālena patnyāḥ saṃsthāvyatikramam //
MBh, 12, 258, 70.1 evaṃ sarveṣu kāryeṣu vimṛśya puruṣastataḥ /
MBh, 13, 5, 18.2 vimṛśya prajñayā dhīra jahīmaṃ hyasthiraṃ drumam //
MBh, 13, 10, 68.1 vimṛśya tasmāt prājñena vaktavyaṃ dharmam icchatā /
MBh, 13, 144, 22.1 avimṛśyaiva ca tataḥ kṛtavān asmi tat tathā /
Nyāyasūtra
NyāSū, 1, 1, 41.0 vimṛśya pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇayaḥ //
Rāmāyaṇa
Rām, Ki, 2, 4.1 cintayitvā sa dharmātmā vimṛśya gurulāghavam /
Rām, Ki, 34, 11.2 avimṛśya na roṣasya sahasā yānti vaśyatām //
Rām, Yu, 12, 8.1 sa sugrīvasya tad vākyaṃ rāmaḥ śrutvā vimṛśya ca /
Rām, Yu, 27, 16.1 rāvaṇastu sahāmātyo mantrayitvā vimṛśya ca /
Rām, Yu, 48, 71.1 rāvaṇasya vacaḥ śrutvā guṇadoṣau vimṛśya ca /
Rām, Yu, 59, 74.1 cintayāmāsa cāśvasya vimṛśya ca mahābalaḥ /
Rām, Yu, 99, 31.2 vimṛśya buddhyā dharmajño dharmārthasahitaṃ vacaḥ /
Rām, Yu, 110, 3.2 vimṛśya rāghavo vākyam idaṃ snehapuraskṛtam //
Rām, Utt, 37, 1.1 vimṛśya ca tato rāmo vayasyam akutobhayam /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 93.1 evamādi vimṛśyāsāv asaṃmantryaiva saṃskṛtān /
Daśakumāracarita
DKCar, 2, 6, 142.1 avimṛśyakāriṇāṃ hi niyatamanekāḥ patanty anuśayaparamparāḥ iti snigdhadṛṣṭirācaṣṭa bhadre kaccidasti kauśalaṃ śāliprasthenānena sampannam āhāram asmān abhyavahārayitum iti //
Kirātārjunīya
Kir, 2, 30.2 vṛṇate hi vimṛśyakāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 87.1 idam atrottaraṃ nyāyyam iti buddhyā vimṛśya saḥ /
Kāmasūtra
KāSū, 6, 6, 20.1 teṣu sahāyaiḥ saha vimṛśya yato 'rthabhūyiṣṭho 'rthasaṃśayo gurur anarthapraśamo vā tataḥ pravarteta //
KāSū, 7, 2, 54.1 bābhravīyāṃśca sūtrārthān āgamaṃ suvimṛśya ca /
Kātyāyanasmṛti
KātySmṛ, 1, 88.1 vimṛśya kāryaṃ nyāyyaṃ ced āhvānārtham ataḥ param /
KātySmṛ, 1, 279.2 vimṛśya brāhmaṇaiḥ sārdhaṃ patradoṣān nirūpayet //
Matsyapurāṇa
MPur, 114, 4.1 buddhyā vicārya bahudhā vimṛśya ca punaḥ punaḥ /
MPur, 150, 213.1 vimṛśya surasaṃkṣobhaṃ vainateyaṃ samāhvayat /
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 20.2 ātmā tvaṃ mukta evāsi kiṃ vimṛśya kariṣyasi //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 7.2 svadhiṣṇyam āsthāya vimṛśya taddhitaṃ tapasyupādiṣṭa ivādadhe manaḥ //
BhāgPur, 4, 14, 7.2 vimṛśya lokavyasanaṃ kṛpayocuḥ sma satriṇaḥ //
BhāgPur, 4, 19, 38.1 sa tvaṃ vimṛśyāsya bhavaṃ prajāpate saṃkalpanaṃ viśvasṛjāṃ pipīpṛhi /
BhāgPur, 8, 8, 24.1 evaṃ vimṛśyāvyabhicārisadguṇair varaṃ nijaikāśrayatayāguṇāśrayam /
BhāgPur, 10, 1, 52.1 evaṃ vimṛśya taṃ pāpaṃ yāvadātmanidarśanam /
BhāgPur, 11, 13, 33.1 evaṃ vimṛśya guṇato manasas tryavasthā manmāyayā mayi kṛtā iti niścitārthāḥ /
Bhāratamañjarī
BhāMañj, 1, 565.1 tato vimṛśya sāhvānamaśvinorakarotsamam /
Hitopadeśa
Hitop, 1, 186.10 hiraṇyako vimṛśyābravītpunar jalāśaye prāpte mantharasya kuśalam /
Hitop, 1, 198.1 punar vimṛśyāha /
Hitop, 2, 90.10 tataḥ karālayā nāma kuṭṭanyā vimṛśyānavaro 'yaṃ ghaṇṭānādaḥ /
Hitop, 2, 90.24 siṃho vimṛśyāha nāsty eva tat /
Hitop, 2, 132.1 siṃho vimṛśyāha bhadra yadyapy evaṃ tathāpi saṃjīvakena saha mama mahān snehaḥ /
Hitop, 2, 156.9 saṃjīvakaḥ kṣaṇaṃ vimṛśyāha svagataṃ suṣṭhu khalv idam ucyate /
Hitop, 3, 40.1 rājā vimṛśyovāca prāptas tāvan mayottamaḥ pratinidhiḥ /
Hitop, 4, 105.3 vṛṇute hi vimṛśya kāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ //
Rājanighaṇṭu
RājNigh, Gr., 8.2 prastāvavīryarasayogavaśād amuṣya buddhyā vimṛśya bhiṣajāṃ ca dhṛtir vidheyā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.3 ityupapāditadṛśā vimṛśya ekatra sraṣṭari śaṃkarātmani svabhāve sarvam āropayet nimīlanonmīlanadaśayos tadabhedena jānīyāt pūrvāparakoṭyavaṣṭambhadārḍhyān madhyabhūmim api cidrasāśyānatārūpatayaiva paśyed ityarthaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 7.0 etat trayodbhūtaṃ rasarūpaṃ tattadanubhavacamatkārasāmarasyam āsvādya svātmani akṛtakakhamudrānupraveśāt vimṛśya turyasvabhāvo mahāsaṃhārākhyo 'navarataṃ paramādvayatayā vibhātīti rahasyārthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 34.2 vikṣobhayan bāhubhir arṇavāmbho jagatpraṇaṣṭaṃ salile vimṛśya //
SkPur (Rkh), Revākhaṇḍa, 42, 18.2 pratīkāro 'sya yenaiva vimṛśya kriyate tvarā //
SkPur (Rkh), Revākhaṇḍa, 150, 29.1 etacchrutvā vacas teṣāṃ vimṛśya parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 35.1 vimṛśya bahubhiḥ kiṃciduttaraṃ na prapadyata /
SkPur (Rkh), Revākhaṇḍa, 184, 16.1 vimṛśya devo bahuśaḥ sthitaḥ svayaṃ vidhautapāpaḥ prathitaḥ pṛthivyām /