Occurrences

Aitareyabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrasāra

Aitareyabrāhmaṇa
AB, 2, 39, 1.0 āhūya tūṣṇīṃśaṃsaṃ śaṃsati retas tat siktam vikaroti siktir vā agre 'tha vikṛtiḥ //
AB, 2, 39, 4.0 ṣaṭpadaṃ tūṣṇīṃśaṃsaṃ śaṃsati ṣaḍvidho vai puruṣaḥ ṣaᄆaṅga ātmānam eva tat ṣaḍvidhaṃ ṣaᄆaṅgaṃ vikaroti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 2, 9.7 atha yad upadravati reta eva tena pravṛddhaṃ vikaroti /
Kauṣītakibrāhmaṇa
KauṣB, 3, 12, 4.0 tvaṣṭā vai retaḥ siktaṃ vikaroti //
Kāṭhakasaṃhitā
KS, 13, 5, 37.0 so 'smai rūpāṇi vikaroti //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 9, 23.0 tvaṣṭā hi rūpāṇi vikaroti //
Taittirīyasaṃhitā
TS, 1, 5, 9, 11.1 yāvaccho vai retasaḥ siktasya tvaṣṭā rūpāṇi vikaroti tāvaccho vai tat prajāyate //
TS, 1, 5, 9, 14.1 retasa eva siktasya bahuśo rūpāṇi vikaroti //
TS, 6, 6, 6, 2.2 tvāṣṭro bhavati tvaṣṭā vai retasaḥ siktasya rūpāṇi vikaroti tam eva vṛṣāṇam patnīṣv apisṛjati so 'smai rūpāṇi vikaroti //
TS, 6, 6, 6, 2.2 tvāṣṭro bhavati tvaṣṭā vai retasaḥ siktasya rūpāṇi vikaroti tam eva vṛṣāṇam patnīṣv apisṛjati so 'smai rūpāṇi vikaroti //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 6, 7, 2, 5.1 athainam ato vikṛtyā vikaroti /
ŚBM, 6, 7, 2, 5.2 idam evaitad retaḥ siktaṃ vikaroti /
ŚBM, 6, 7, 2, 7.1 taṃ vā etam atra pakṣapucchavantaṃ vikaroti /
ŚBM, 6, 7, 2, 7.3 tad yad etam atra pakṣapucchavantaṃ vikaroti tasmād eṣo 'mutra pakṣapucchavān jāyate //
Mahābhārata
MBh, 3, 31, 33.2 anyathaiva prabhus tāni karoti vikaroti ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 58.1 uttāna eva svapiti yaḥ pādau vikaroti ca /
Kūrmapurāṇa
KūPur, 1, 4, 54.1 yogeśvaraḥ śarīrāṇi karoti vikaroti ca /
KūPur, 1, 11, 224.2 pradhānādyaṃ jagat kṛtsnaṃ karoti vikaroti ca //
KūPur, 2, 37, 82.2 viṣṇunā saha saṃyuktaḥ karoti vikaroti ca //
KūPur, 2, 37, 84.1 sa māyī māyayā sarvaṃ karoti vikaroti ca /
Liṅgapurāṇa
LiPur, 1, 70, 93.2 maheśvaraḥ śarīrāṇi karoti vikaroti ca //
LiPur, 1, 70, 94.2 maheśvaraḥ śarīrāṇi karoti vikaroti ca //
Matsyapurāṇa
MPur, 164, 25.1 sa eva bhagavānsarvaṃ karoti vikaroti ca /
Suśrutasaṃhitā
Su, Sū., 5, 38.1 na cainaṃ tvaramāṇaḥ sāntardoṣaṃ ropayet sa hy alpenāpy apacāreṇābhyantaram utsaṅgaṃ kṛtvā bhūyo 'pi vikaroti //
Su, Ka., 2, 21.2 śarīrāvayavān saukṣmyāt praviśedvikaroti ca //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 7.3 ātmānaṃ krīḍayan krīḍan karoti vikaroti ca //
Rasaratnasamuccaya
RRS, 2, 15.2 anyathā tv aguṇaṃ kṛtvā vikarotyeva niścitam //
Rasendracūḍāmaṇi
RCūM, 10, 15.2 anyathā tvaguṇaṃ kṛtvā vikarotyeva niścitam //
Tantrasāra
TantraS, 8, 37.0 tatra māyātaḥ kalā jātā yā suptasthānīyam aṇuṃ kiṃcitkartṛtvena yunakti sā ca ucchūnateva saṃsārabījasya māyāṇvor ubhayoḥ saṃyogāt utpannāpi māyāṃ vikaroti na avikāryam aṇum iti māyākāryatvam asyāḥ //