Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Kirātārjunīya
Liṅgapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Tantrāloka
Āryāsaptaśatī
Bhramarāṣṭaka
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 4, 98.1 ahaṃ punarbhīruratīvaviklavo jarāvipadvyādhibhayaṃ vicintayan /
BCar, 4, 102.2 anityatāṃ sarvagatāṃ vicintayanviveśa dhiṣṇyaṃ kṣitipālakātmajaḥ //
BCar, 8, 2.2 iyāya bharturvirahaṃ vicintayaṃstameva panthānamahobhiraṣṭabhiḥ //
Mahābhārata
MBh, 1, 2, 46.6 mantrasya niścayaṃ kṛtvā kāryasyāpi vicintayan /
MBh, 1, 38, 33.2 tatra me 'rthaśca dharmaśca bhaviteti vicintayan //
MBh, 1, 110, 41.4 bhrātṛśokasamāviṣṭastam evārthaṃ vicintayan //
MBh, 1, 116, 20.2 taṃ vicintayataḥ śāpaṃ praharṣaḥ samajāyata //
MBh, 1, 155, 20.1 jugupsamāno nṛpatir manasedaṃ vicintayan /
MBh, 1, 160, 11.3 nopalebhe tataḥ śāntiṃ saṃpradānaṃ vicintayan //
MBh, 2, 17, 20.1 evaṃ bruvann eva muniḥ svakāryārthaṃ vicintayan /
MBh, 3, 83, 114.1 yudhiṣṭhiro 'pi dharmātmā tam evārthaṃ vicintayan /
MBh, 3, 155, 13.1 tato yudhiṣṭhiro rājā bahūn kleśān vicintayan /
MBh, 3, 158, 13.3 virarāma mahātejās tam evārthaṃ vicintayan //
MBh, 3, 279, 1.2 atha kanyāpradāne sa tam evārthaṃ vicintayan /
MBh, 5, 125, 6.2 vicintayan prapaśyāmi susūkṣmam api keśava //
MBh, 7, 26, 13.1 kiṃ nu śreyaskaraṃ karma bhaved iti vicintayan /
MBh, 7, 56, 6.3 śiśye ca śayane śubhre bahukṛtyaṃ vicintayan //
MBh, 7, 69, 11.2 tathā muhyāmi ca brahman kāryavattāṃ vicintayan //
MBh, 7, 105, 1.4 tvarann ekarathenaiva bahukṛtyaṃ vicintayan //
MBh, 9, 51, 22.1 ṛṣir apyabhavad dīnastasyā rūpaṃ vicintayan /
MBh, 9, 60, 26.1 prāṇāntakaraṇīṃ ghorāṃ vedanām avicintayan /
MBh, 12, 243, 18.1 saṃgopya hyātmano dvārāṇyapidhāya vicintayan /
MBh, 12, 312, 16.1 pitur vacanam ājñāya tam evārthaṃ vicintayan /
MBh, 12, 312, 24.1 manasā taṃ vahan bhāraṃ tam evārthaṃ vicintayan /
MBh, 12, 312, 43.2 niṣasādāsane puṇye tam evārthaṃ vicintayan //
MBh, 12, 314, 11.3 kiṃ nvatra sukṛtaṃ kāryaṃ bhaved iti vicintayan //
MBh, 12, 319, 12.1 vyavasāyena lokāṃstrīn sarvān so 'tha vicintayan /
MBh, 15, 28, 10.1 naiṣāṃ babhūva saṃprītistān vicintayatāṃ tadā /
MBh, 18, 2, 22.2 jagāma rājā dharmātmā madhye bahu vicintayan //
Rāmāyaṇa
Rām, Ay, 78, 2.2 nāsyāntam avagacchāmi manasāpi vicintayan //
Rām, Ay, 83, 3.1 jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan /
Rām, Ay, 109, 1.1 rāghavas tv apayāteṣu tapasviṣu vicintayan /
Rām, Ki, 1, 23.2 tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama //
Rām, Su, 30, 6.2 vicintayantī satataṃ tam eva tathaiva paśyāmi tathā śṛṇomi //
Saundarānanda
SaundĀ, 5, 19.2 bhāryāmukhaṃ vīkṣaṇalolanetraṃ vicintayannārdraviśeṣakaṃ tat //
Bodhicaryāvatāra
BoCA, 10, 1.1 bodhicaryāvatāraṃ me yadvicintayataḥ śubham /
Kirātārjunīya
Kir, 1, 37.2 vicintayantyā bhavadāpadaṃ parāṃ rujanti cetaḥ prasabhaṃ mamādhayaḥ //
Liṅgapurāṇa
LiPur, 1, 65, 47.2 kathaṃ caivāśvamedhaṃ vai karomīti vicintayan //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 1.2 mahīpatistvatha tatkarma garhyaṃ vicintayann ātmakṛtaṃ sudurmanāḥ /
Kathāsaritsāgara
KSS, 1, 6, 121.1 pāṇḍityaṃ śaraṇaṃ vā me mṛtyurveti vicintayan /
KSS, 5, 2, 154.1 naṣṭāṃ vicintayan paśyan haste divyaṃ ca nūpuram /
KSS, 6, 1, 32.2 kiṃ mayāpakṛtaṃ rājño bhaved iti vicintayan //
Kālikāpurāṇa
KālPur, 55, 41.2 devīṃ vicintayan japyaṃ kuryād vāmena na spṛśet //
Tantrāloka
TĀ, 1, 169.1 uccārarahitaṃ vastu cetasaiva vicintayan /
Āryāsaptaśatī
Āsapt, 2, 114.1 īrṣyāroṣajvalito nijapatisaṅgaṃ vicintayaṃs tasyāḥ /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 8.2 itthaṃ vicintayati kośagate dvirephe hā hanta hanta nalinīṃ gaja ujjahāra //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 37.2 vicintayanvai pitaraṃ krodhena kaluṣīkṛtaḥ //