Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rasamañjarī
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Ānandakanda
Śukasaptati
Gokarṇapurāṇasāraḥ
Haṃsadūta
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 3, 25.2 tatpūrvamālokya jaharṣa kiṃcinmene punarbhāvamivātmanaśca //
BCar, 10, 16.1 tatrainamālokya sa rājabhṛtyaḥ śreṇyāya rājñe kathayāṃcakāra /
BCar, 12, 2.1 sa kālāmasagotreṇa tenālokyaiva dūrataḥ /
Lalitavistara
LalVis, 1, 60.1 ālokyabhūtaṃ tamatulyadharmaṃ tamonudaṃ sannayaveditāram /
Mahābhārata
MBh, 1, 68, 69.8 kaṇvastvālokya māṃ prīto hasantīti havirbhujaḥ /
MBh, 1, 100, 19.1 tato niṣkrāntam ālokya satyā putram abhāṣata /
MBh, 1, 125, 3.1 tataḥ kṣubdhārṇavanibhaṃ raṅgam ālokya buddhimān /
MBh, 1, 127, 2.1 tam ālokya dhanustyaktvā pitṛgauravayantritaḥ /
MBh, 1, 128, 4.104 sa satyajitam ālokya tathā vimukham āhave /
MBh, 1, 180, 1.3 kopa āsīn mahīpānām ālokyānyonyam antikāt //
MBh, 1, 212, 1.96 gūhayann iva cākāram ālokya varavarṇinīm /
MBh, 2, 13, 52.1 ālokya girimukhyaṃ taṃ mādhavītīrtham eva ca /
MBh, 2, 46, 33.1 tatra māṃ yamajau dūrād ālokya lalitau kila /
MBh, 2, 60, 16.1 tatasteṣāṃ mukham ālokya rājā duryodhanaḥ sūtam uvāca hṛṣṭaḥ /
MBh, 2, 63, 13.1 vṛkodarastad ālokya netre utphālya lohite /
MBh, 3, 58, 5.1 tataḥ puṣkaram ālokya nalaḥ paramamanyumān /
MBh, 3, 174, 2.1 tatas tu teṣāṃ punar eva harṣaḥ kailāsam ālokya mahān babhūva /
MBh, 3, 212, 18.1 atharvā tv asṛjallokān ātmanālokya pāvakam /
MBh, 3, 274, 5.1 tataḥ svasainyam ālokya vadhyamānam arātibhiḥ /
MBh, 4, 38, 18.1 sa teṣāṃ rūpam ālokya bhoginām iva jṛmbhatām /
MBh, 4, 48, 3.1 tatastat sarvam ālokya droṇo vacanam abravīt /
MBh, 4, 54, 6.2 vivaraṃ sūkṣmam ālokya jyāṃ cicheda kṣureṇa ha /
MBh, 4, 61, 6.1 sa tānyanīkāni nivartamānāny ālokya pūrṇaughanibhāni pārthaḥ /
MBh, 6, 50, 59.2 apare cainam ālokya bhayāt pañcatvam āgatāḥ //
MBh, 6, 55, 24.1 udīcyāṃ cainam ālokya dakṣiṇasyāṃ punaḥ prabho /
MBh, 6, 56, 14.2 mahāvitānāvatataprakāśam ālokya vīrāḥ sahasābhipetuḥ //
MBh, 6, 60, 65.1 tānyanīkānyathālokya rākṣasendraḥ pratāpavān /
MBh, 6, 70, 5.1 tam udīryantam ālokya rājā duryodhanastataḥ /
MBh, 6, 80, 36.1 virathaṃ cainam ālokya hatāśvaṃ hatasārathim /
MBh, 6, 113, 12.1 te parākrāntam ālokya rājan yudhi pitāmaham /
MBh, 6, 113, 31.1 tathā ca taṃ parākrāntam ālokya madhusūdanaḥ /
MBh, 6, 114, 30.1 chinnāṃ tāṃ śaktim ālokya bhīṣmaḥ krodhasamanvitaḥ /
MBh, 6, 117, 7.1 rahitaṃ dhiṣṇyam ālokya samutsārya ca rakṣiṇaḥ /
MBh, 7, 13, 58.1 tataḥ saindhavam ālokya kārṣṇir utsṛjya pauravam /
MBh, 7, 16, 8.2 mām upāyāntam ālokya gṛhītam iti viddhi tam //
MBh, 7, 63, 30.2 droṇasya ratham ālokya prahṛṣṭāḥ kuravo 'bhavan //
MBh, 7, 71, 25.1 vimukhaṃ cainam ālokya mādrīputrau mahārathau /
MBh, 7, 76, 35.1 tau tu saindhavam ālokya vartamānam ivāntike /
MBh, 7, 78, 4.1 teṣāṃ vaiphalyam ālokya punar nava ca pañca ca /
MBh, 7, 81, 44.1 tam abhidrutam ālokya droṇenāmitraghātinā /
MBh, 7, 93, 34.1 pāṇḍupāñcālasaṃbhagnaṃ vyūham ālokya vīryavān /
MBh, 7, 118, 38.2 bhūriśravasam ālokya yuddhe prāyagataṃ hatam //
MBh, 7, 144, 26.1 sīdantaṃ cainam ālokya kṛpaḥ śāradvato yudhi /
MBh, 8, 17, 29.1 te tāṃ senām avālokya pāṇḍuputrasya sainikāḥ /
MBh, 8, 26, 74.2 sa cālokya dhvajinīṃ pāṇḍavānāṃ dhanaṃjayaṃ tvarayā paryapṛcchat //
MBh, 8, 62, 55.1 tataḥ kirīṭī paravīraghātī hatāśvam ālokya narapravīram /
MBh, 9, 17, 16.1 ālokya pāṇḍavān yuddhe yodhā rājan samantataḥ /
MBh, 10, 6, 10.1 tad atyadbhutam ālokya bhūtaṃ lokabhayaṃkaram /
MBh, 12, 50, 8.1 dūrād eva tam ālokya kṛṣṇo rājā ca dharmarāṭ /
MBh, 12, 112, 71.1 taṃ sa gomāyur ālokya snehād āgatasaṃbhramam /
MBh, 12, 221, 10.2 pūrṇamaṇḍalam ālokya tāvutthāyopatasthatuḥ //
MBh, 12, 264, 15.2 mṛgam ālokya hiṃsāyāṃ svargavāsaṃ samarthayat //
MBh, 13, 40, 53.1 ityevaṃ dharmam ālokya vedavedāṃśca sarvaśaḥ /
MBh, 13, 41, 5.1 sā tam ālokya sahasā pratyutthātum iyeṣa ha /
MBh, 14, 80, 2.2 mātaraṃ tām athālokya raṇabhūmāvathābravīt //
Manusmṛti
ManuS, 8, 126.2 sārāparādho cālokya daṇḍaṃ daṇḍyeṣu pātayet //
Rāmāyaṇa
Rām, Ay, 31, 2.1 ālokya tu mahāprājñaḥ paramākulacetasaṃ /
Rām, Ay, 47, 9.1 idaṃ vyasanam ālokya rājñaś ca mativibhramam /
Rām, Ār, 43, 36.1 tām ārtarūpāṃ vimanā rudantīṃ saumitrir ālokya viśālanetrām /
Rām, Ki, 19, 5.2 te sakārmukam ālokya rāmaṃ trastāḥ pradudruvuḥ //
Rām, Ki, 42, 58.2 tam ālokya tataḥ kṣipram upāvartitum arhatha //
Rām, Su, 3, 8.1 vismayāviṣṭahṛdayaḥ purīm ālokya sarvataḥ /
Rām, Su, 28, 20.1 seyam ālokya me rūpaṃ jānakī bhāṣitaṃ tathā /
Rām, Yu, 17, 6.2 ālokya rāvaṇo rājā paripapraccha sāraṇam //
Rām, Yu, 47, 11.1 tad rākṣasānīkam atipracaṇḍam ālokya rāmo bhujagendrabāhuḥ /
Rām, Yu, 47, 51.1 tam ālokya mahātejā hanūmānmārutātmajaḥ /
Rām, Yu, 47, 76.1 pāvakātmajam ālokya dhvajāgre samavasthitam /
Rām, Yu, 47, 119.1 tam ālokya mahātejāḥ pradudrāva sa rāghavaḥ /
Rām, Yu, 51, 13.1 hitānubandham ālokya kāryākāryam ihātmanaḥ /
Rām, Yu, 57, 83.1 taṃ prāsam ālokya tadā vibhagnaṃ suparṇakṛttoragabhogakalpam /
Rām, Yu, 58, 7.2 sa vṛkṣaṃ kṛttam ālokya utpapāta tato 'ṅgadaḥ //
Rām, Yu, 58, 22.1 tato jṛmbhitam ālokya harṣād devāntakastadā /
Rām, Yu, 59, 7.1 te tasya rūpam ālokya yathā viṣṇostrivikrame /
Rām, Utt, 47, 17.1 dūrasthaṃ ratham ālokya lakṣmaṇaṃ ca muhur muhuḥ /
Saundarānanda
SaundĀ, 13, 42.1 ālokya cakṣuṣā rūpaṃ dhātumātre vyavasthitaḥ /
SaundĀ, 16, 14.1 pratyakṣamālokya ca janmaduḥkhaṃ duḥkhaṃ tathātītamapīti viddhi /
SaundĀ, 17, 35.1 sa nāśakairdṛṣṭigatairvimuktaḥ paryantamālokya punarbhavasya /
SaundĀ, 18, 64.1 prāyeṇālokya lokaṃ viṣayaratiparaṃ mokṣāt pratihataṃ kāvyavyājena tattvaṃ kathitamiha mayā mokṣaḥ paramiti /
Amaruśataka
AmaruŚ, 1, 78.2 viśrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā //
Bodhicaryāvatāra
BoCA, 5, 54.1 evaṃ saṃkliṣṭamālokya niṣphalārambhi vā manaḥ /
BoCA, 5, 75.2 puṇyakāriṇamālokya stutibhiḥ saṃpraharṣayet //
BoCA, 8, 147.1 samamātmānamālokya yateta svādhikyavṛddhaye /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 120.1 te māṃ taṭastham ālokya puñjībhūya sasaṃbhramāḥ /
BKŚS, 5, 290.1 pradyotasya tad ālokya ratnapradyotapiñjaram /
BKŚS, 5, 295.1 ālokyāvantikauśāmbyāṃ vimānodakadānake /
BKŚS, 7, 39.1 vimalādarśasaṃkrāntaṃ mukham ālokya gomukhaḥ /
BKŚS, 9, 48.1 gomukhas tu tad ālokya latāgṛhakam unmukhaḥ /
BKŚS, 10, 155.1 vanditvā prasthitaṃ sā māṃ kṣaṇam ālokya vismitā /
BKŚS, 11, 3.1 raṅgāṅgaṇam athālokya kuśalaprekṣakākulam /
BKŚS, 11, 24.2 apāyaśatam ālokya kadācij jālam ālikhet //
BKŚS, 13, 23.1 taṃ pibantaṃ sahāvābhyām ālokya marubhūtikaḥ /
BKŚS, 13, 47.2 mām ālokya tathābhūtaṃ bhītā bhūmāv upāviśat //
BKŚS, 13, 50.1 sā māṃ lajjitam ālokya jānusaṃnihitānanam /
BKŚS, 14, 68.1 te tv ālokya tam uddeśam avocann uccakaistarām /
BKŚS, 15, 133.1 tritas tu ghaṭam ālokya rajjvaiva saha pātitam /
BKŚS, 17, 63.1 yakṣīkāmukam ālokya pañcaṣaṣṭam anāsanam /
BKŚS, 17, 85.1 te parasparam ālokya vidrāṇavadanaprabhāḥ /
BKŚS, 17, 132.2 mām ālokya tathābhūtam uktaṃ nāgarakair iti //
BKŚS, 17, 166.2 vīṇādattakam ālokya prāvocan nīcakaistarām //
BKŚS, 18, 208.1 tathā kathitavantas te tām ālokyaiva ḍiṇḍikāḥ /
BKŚS, 18, 316.1 kadācin nāvikaḥ kaścid ālokyāvāntaraṃ dvayoḥ /
BKŚS, 18, 396.1 hā mātar jīvito 'smīti tān ālokyāśvasaṃ tataḥ /
BKŚS, 19, 86.2 taṃ cālokya tathāvasthaṃ viṣādaṃ bakulādayaḥ //
BKŚS, 19, 146.1 tataḥ sasmitam ālokya bakulādīn uvāca sā /
BKŚS, 19, 188.1 tām ālokya tato yuṣmān manye 'haṃ dhanyajanmanām /
BKŚS, 20, 71.1 athācintayam ālokya kṣaṇaṃ bālacikitsitam /
BKŚS, 20, 398.1 sa tu mitrīyamāṇas taṃ ciram ālokya pṛṣṭavān /
BKŚS, 21, 34.1 evamādivikalpaṃ mām asāv ālokya maskarī /
BKŚS, 21, 152.1 taṃ ca prapañcam ālokya sa pradeśaḥ sakautukaiḥ /
BKŚS, 22, 48.2 jāmātaram anālokya mā smāgacchad bhavān iti //
BKŚS, 22, 94.1 sa cānekāsanām ekām ālokya manubhūmikām /
BKŚS, 22, 286.1 atha sāgaradattas tām ālokya vyāhṛtāgataḥ /
BKŚS, 23, 88.1 tau ca māṃ ciram ālokya vadanaṃ ca parasparam /
BKŚS, 24, 7.1 tatas tāṃ ciram ālokya nirnimiṣeṇa cakṣuṣā /
BKŚS, 25, 8.1 athainam aham ālokya krodhakṣobhitamānasaḥ /
BKŚS, 27, 8.2 vismitau ciram ālokya sthavirau mām avocatām //
BKŚS, 28, 75.2 madīyam aṅgam ālokya rājadārikayoditam //
Daśakumāracarita
DKCar, 1, 5, 6.1 sā mūrtimatīva lakṣmīrmālaveśakanyakā svenaivārādhyamānaṃ saṃkalpitavarapradānāyāvirbhūtaṃ mūrtimantaṃ manmathamiva tamālokya mandamārutāndolitā lateva madanāveśavatī cakampe /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 1, 5, 23.4 punarapi rājavāhanaṃ samyagālokya asyāṃ līlāvanau pāṇḍuratānimittaṃ kim iti sābhiprāyaṃ vihasyāpṛcchat /
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
Harivaṃśa
HV, 20, 9.1 patitaṃ somam ālokya brahmā lokapitāmahaḥ /
Harṣacarita
Harṣacarita, 1, 130.1 kālena copārūḍhayauvanamimamālokyāhamivāsāvapyanubhavatu mukhakamalāvalokanānandamasyeti mātāmahaḥ kathaṃ katham apyenaṃ piturantikamadhunā vyasarjayat //
Kumārasaṃbhava
KumSaṃ, 7, 22.1 ātmānam ālokya ca śobhamānam ādarśabimbe stimitāyatākṣī /
Kūrmapurāṇa
KūPur, 1, 15, 108.2 gopatiṃ prāha viprendrānālokya praṇatān hariḥ //
KūPur, 1, 16, 58.1 ālokya taṃ puruṣaṃ viśvakāyaṃ mahān balirbhaktiyogena viṣṇum /
KūPur, 1, 24, 27.1 ālokya kṛṣṇam āyāntaṃ pūjayāmāsa tattvavit /
KūPur, 1, 24, 85.2 devīmālokya girijāṃ keśavaṃ pariṣasvaje //
KūPur, 1, 28, 20.2 sevāvasaramālokya dvāri tiṣṭhanti ca dvijāḥ //
KūPur, 2, 35, 24.1 ālokyāsau bhagavānugrakarmā devo rudro bhūtabhartā purāṇaḥ /
KūPur, 2, 37, 17.2 ālokya padmāpatimādidevaṃ bhrūbhaṅgamanye vicaranti tena //
KūPur, 2, 37, 158.1 ālokya devīmatha devamīśaṃ praṇemurānandamavāpuragryam /
KūPur, 2, 44, 11.2 karoti tāṇḍavaṃ devīmālokya parameśvaraḥ //
Liṅgapurāṇa
LiPur, 1, 5, 30.2 taṃ dṛṣṭvā bhagavān brahmā dakṣamālokya suvratām //
LiPur, 1, 9, 29.2 lokeṣvālokya yogena yogavitparamaṃ sukham //
LiPur, 1, 10, 40.3 niśamya vacanaṃ tasyās tathā hyālokya pārvatīm //
LiPur, 1, 24, 146.1 pūjāprakaraṇaṃ tasmai tamālokyāha śaṅkaraḥ /
LiPur, 1, 26, 5.1 prācyālokyābhivandyeśāṃ gāyatrīṃ vedamātaram /
LiPur, 1, 27, 12.1 praṇavena kṣipetteṣu dravyāṇyālokya buddhimān /
LiPur, 1, 28, 23.1 caturvyūheṇa mārgeṇa vicāryālokya suvrata /
LiPur, 1, 40, 17.1 sevāvasaram ālokya dvāre tiṣṭhanti vai dvijāḥ /
LiPur, 1, 54, 1.3 devakṣetrāṇi cālokya grahacāraprasiddhaye //
LiPur, 1, 71, 43.2 sanātanastadā sendrān devān ālokya cācyutaḥ //
LiPur, 1, 71, 117.1 prāha gaṃbhīrayā vācā devānālokya śaṅkaraḥ /
LiPur, 1, 71, 120.2 apyetadantare devī devamālokya vismitā //
LiPur, 1, 72, 34.1 athāha bhagavān rudro devānālokya śaṅkaraḥ /
LiPur, 1, 72, 59.2 praṇemurālokya sahasranetraṃ salīlamaṃbā tanayaṃ yathendram //
LiPur, 1, 77, 98.1 jñānena jñeyam ālokya yogī yatkāmamāpnuyāt /
LiPur, 1, 87, 12.1 bhavānī ca tamālokya māyāmaharadavyayā /
LiPur, 1, 91, 73.1 athavāriṣṭamālokya maraṇe samupasthite /
LiPur, 1, 97, 19.2 pradahanniva netrābhyāṃ prāhālokya jagattrayam //
LiPur, 1, 103, 53.2 devo'pi devīmālokya salajjāṃ himaśailajām //
LiPur, 1, 107, 60.1 devī tanayamālokya dadau tasmai girīndrajā /
LiPur, 2, 3, 11.2 tato nāradamālokya gānabandhuruvāca ha //
LiPur, 2, 5, 138.2 pṛṣṭhataścakramālokya tamorāśiṃ durāsadam //
LiPur, 2, 6, 78.1 āvayoḥ sthānamālokya nivāsārthaṃ tataḥ punaḥ /
LiPur, 2, 18, 66.2 devo'pi devānālokya ghṛṇayā vṛṣabhadhvajaḥ //
LiPur, 2, 20, 45.2 jñānena jñeyamālokya karṇāt karṇāgatena tu //
LiPur, 2, 25, 6.2 netreṇālokya vai kuṇḍaṃ ṣaḍrekhāḥ kārayedbudhaḥ //
LiPur, 2, 28, 75.1 ālokya vāruṇaṃ dhīmānkūrcahastaḥ samāhitaḥ /
LiPur, 2, 40, 4.1 ubhayościttamālokya ubhau sampūjya yatnataḥ /
Matsyapurāṇa
MPur, 14, 10.2 bhaviṣyamarthamālokya devakāryaṃ ca te tadā //
MPur, 23, 44.2 tadastrayugmaṃ jagatāṃ kṣayāya pravṛddhamālokya pitāmaho 'pi //
MPur, 140, 29.1 vṛkṣamālokya taṃ chinnaṃ dānavena vareṣubhiḥ /
MPur, 150, 1.2 atha grasanamālokya yamaḥ krodhavimūrchitaḥ /
MPur, 150, 39.1 tamālokya yamaḥ śrāntaṃ nihatāṃ ca svavāhinīm /
MPur, 150, 134.2 tamantakamukhāsaktamālokya himavaddyutiḥ //
MPur, 150, 198.2 taṃ tu mudgaram āyāntam ālokyāmbaragocaram //
MPur, 150, 219.1 tam ālokyāsurendrāstu harṣasampūrṇamānasāḥ /
MPur, 151, 21.2 nirākṛtaṃ tamālokya durjane praṇayaṃ yathā //
MPur, 151, 33.2 śāntaṃ tadālokya hariḥ svaśastraṃ svavikrame manyuparītamūrtiḥ //
MPur, 153, 1.2 tamālokya palāyantaṃ vibhraṣṭadhvajakārmukam /
MPur, 154, 282.1 tena pratyūharuṣṭena visphāryālokya locanam /
MPur, 160, 13.1 kupitaṃ tu tamālokya kālanemipurogamāḥ /
Nāradasmṛti
NāSmṛ, 2, 19, 45.2 sārānubandhāv ālokya daṇḍān etān prakalpayet //
Suśrutasaṃhitā
Su, Sū., 1, 6.1 iha khalv āyurvedo nāmopāṅgam atharvavedasyānutpādya iva prajāḥ ślokaśatasahasram adhyāyasahasraṃ ca kṛtavān svayambhūḥ tato 'lpāyuṣṭvam alpamedhastvaṃ cālokya narāṇāṃ bhūyo 'ṣṭadhā praṇītavān //
Su, Cik., 1, 19.1 abhyaṅgastu doṣamālokyopayukto doṣopaśamaṃ mṛdutāṃ ca karoti //
Su, Utt., 45, 45.2 liṅgānyālokya kartavyaṃ cikitsitamanantaram //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.2 evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān /
Viṣṇupurāṇa
ViPur, 1, 20, 15.1 sasaṃbhramas tam ālokya samutthāyākulākṣaram /
ViPur, 4, 2, 47.2 iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadeham tam ṛṣim ālokya pratyākhyānakātarastasmācca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau //
ViPur, 4, 13, 13.1 tatas tv aspaṣṭamūrtidharaṃ cainam ālokya satrājit sūryam āha //
ViPur, 4, 13, 148.1 tam ālokya sarvayādavānāṃ sādhu sādhv iti vismitamanasāṃ vāco 'śrūyanta //
ViPur, 4, 13, 149.1 tam ālokyātīva balabhadro mamāyam acyutenaiva sāmānyaḥ samanvicchita iti kṛtaspṛho 'bhūt //
ViPur, 5, 13, 5.2 yathā tvadvīryamālokya na tvāṃ manyāmahe naram //
ViPur, 5, 13, 43.1 kācidālokya govindamāyāntamatiharṣitā /
ViPur, 5, 13, 45.1 kācidālokya govindaṃ nimīlitavilocanā /
ViPur, 5, 20, 12.2 visasarja jahāsoccai rāmasyālokya cānanam //
ViPur, 5, 21, 24.1 so 'pyatīndriyamālokya tayoḥ karma mahāmatiḥ /
ViPur, 5, 33, 4.3 bhagnaṃ ca dhvajamālokya hṛṣṭo harṣāntaraṃ yayau //
ViPur, 6, 8, 35.1 ālokyarddhim athānyeṣām unnītānāṃ svavaṃśajaiḥ /
Viṣṇusmṛti
ViSmṛ, 64, 9.1 prātaḥsnānaśīlo 'ruṇatāmrāṃ prācīm ālokya snāyāt //
Aṣṭāvakragīta
Aṣṭāvakragīta, 13, 7.1 sukhādirūpā niyamaṃ bhāveṣv ālokya bhūriśaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 52.2 ālokya vadanaṃ sakhyur idam āha hasann iva //
BhāgPur, 8, 8, 36.2 tamālokyāsurāḥ sarve kalasaṃ cāmṛtābhṛtam //
BhāgPur, 8, 8, 38.2 iti taddainyamālokya bhagavān bhṛtyakāmakṛt /
Bhāratamañjarī
BhāMañj, 1, 325.1 devayānī tamālokya dvitīyamiva manmatham /
BhāMañj, 1, 662.1 divyaprabhāvamālokya tatrāścaryaṃ kirīṭinaḥ /
BhāMañj, 1, 845.1 rākṣaso 'pi tamālokya bhuñjānam aviśaṅkitam /
BhāMañj, 1, 919.1 tadyaśorāśimālokya mugdhavidyādharāṅganāḥ /
BhāMañj, 1, 995.1 vaśiṣṭhaḥ kruddhamālokya pautraṃ kālānalaprabham /
BhāMañj, 1, 1005.1 tasyograṃ krodhamālokya kṛśānuśatatejasaḥ /
BhāMañj, 1, 1368.2 pāṇḍavo 'pi tamālokya pucchaṃ cicheda kovidaḥ //
BhāMañj, 1, 1378.2 hṛṣṭaśca sutamālokya svaprabhāvādhikaṃ raṇe //
BhāMañj, 5, 290.1 tathā sabhāyāmālokya kṛṣṭāṃ duḥśāsanena mām /
BhāMañj, 5, 388.2 yogyaṃ duhiturālokya jāmātāramamanyata //
BhāMañj, 5, 466.2 rūpaṃ tasyogramālokya mumuhuḥ pṛthivīśvarāḥ //
BhāMañj, 6, 180.2 yuyutsuṃ pārthamālokya sainyānāṃ harṣaniḥsvanaḥ //
BhāMañj, 6, 383.1 tamabhidrutamālokya rājā duryodhanaḥ svayam /
BhāMañj, 7, 3.1 punaḥ saṃgrāmamālokya samāyāto 'tha saṃjayaḥ /
BhāMañj, 7, 74.1 āvṛtaṃ droṇamālokya rājabhiḥ krūrayā dhiyā /
BhāMañj, 7, 225.1 sa nijaṃ sainyamālokya dhvastacchāyamadhomukham /
BhāMañj, 7, 461.1 virathaṃ karṇamālokya yudhyamānaṃ prayatnataḥ /
BhāMañj, 7, 750.1 tato vyathitamālokya svasainyaṃ śvetavāhanaḥ /
BhāMañj, 7, 778.2 arjuno bhīmamālokya varuṇāstramavāsṛjat //
BhāMañj, 8, 50.1 yuyutsuṃ karṇamālokya dhanvinaṃ śalyasārathim /
BhāMañj, 10, 39.2 nanarta gātrādālokya nijācchākarasaṃ srutam //
BhāMañj, 12, 23.2 kṣmāṃ sapatnīmivālokya paśya mūrcchāmupāgatā //
BhāMañj, 13, 23.2 daṣṭaṃ rādheyamālokya dadarśa vikṛtākṛtim //
BhāMañj, 13, 348.1 kākaṃ nihatamālokya nṛpametyābravīnmuniḥ /
BhāMañj, 13, 560.1 vrajantīṃ brahmadattastāṃ harmyādālokya saṃbhramāt /
BhāMañj, 13, 717.2 yadbālaṃ mṛtamālokya vṛddhastiṣṭhati nirbhayaḥ //
BhāMañj, 13, 1045.1 śiśūnāṃ vṛttimālokya vyastāṃ devena kalpitām /
BhāMañj, 13, 1378.2 sa tāmālokya sumukhīṃ yayāce sotsuko munim //
BhāMañj, 13, 1466.2 kāntaṃ puruṣamālokya yāntyeva sahasārdratām //
BhāMañj, 14, 22.2 nārado 'pi tamālokya pṛṣṭvā śrutvā ca tatkathām //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 24.2 saptame dūram ālokya cāṣṭame vajravad bhavet //
Devīkālottarāgama
DevīĀgama, 1, 21.1 yadyadālokya yo jantuḥ kurute karmasañcayam /
Garuḍapurāṇa
GarPur, 1, 111, 26.1 gandharvavidyāmālokya vādyaṃ ca gaṇikāgaṇān /
Gītagovinda
GītGov, 1, 54.2 kiṃca snigdharasālamaulimukulāni ālokya harṣodayāt unmīlanti kuhūḥ kuhūḥ iti kalottālāḥ pikānām giraḥ //
Hitopadeśa
Hitop, 1, 3.7 tam ālokyācintayat /
Hitop, 1, 159.3 ālokyācintayac cāho bhāgyam adya mahad bhojyaṃ me samupasthitam /
Hitop, 2, 14.2 tam ālokya vardhamāno 'cintayat /
Hitop, 3, 108.9 tatra kṣaurakaraṇāyānītena nāpitena tat sarvam ālokya cintitamaye nidhiprāpter ayam upāyaḥ /
Hitop, 4, 12.19 tathānuṣṭhite tathāvidhaṃ kūrmam ālokya sarve gorakṣakāḥ paścād dhāvanti vadanti ca aho mahad āścaryam pakṣibhyāṃ kūrmo nīyate /
Kathāsaritsāgara
KSS, 1, 2, 50.1 tatra dhyānasthitaṃ varṣamālokyābhyantare tadā /
KSS, 1, 2, 83.1 rājāpi taṃ giriśasūnuvaraprabhāvam ālokya tasya paritoṣamupetya nandaḥ /
KSS, 1, 4, 45.2 vaṇijaṃ pāpamālokya khedāmarṣakadarthitā //
KSS, 1, 4, 65.1 tacchrutvā śūnyamālokya gṛhaṃ so 'pyavadacchaṭhaḥ /
KSS, 1, 5, 126.2 kāṇabhūte gataḥ khedaṃ sarvamālokya cañcalam //
KSS, 1, 6, 73.1 taccātiramyamālokya kṣitisthamiva nandanam /
KSS, 1, 6, 162.2 abhūtāṃ meghamālokya haṃsacātakayoriva //
KSS, 1, 7, 2.2 tatrālokya ca tatrastho janaḥ pramudito 'bhavat //
KSS, 1, 7, 16.1 tulyābhilāṣām ālokya sa caikāṃ munikanyakām /
KSS, 1, 7, 52.1 vyarthaṃ jīvitamālokya pitṛbhyāmatha dūṣitam /
KSS, 2, 1, 26.1 tad ālokya mamāpaśyanmukhaṃ kamalasaṃbhavaḥ /
KSS, 2, 2, 157.1 tatra cālokya taruṇān pulindān sabhayena sā /
KSS, 2, 4, 38.1 tato 'nuraktamālokya rāṣṭramavyabhicāri tat /
KSS, 2, 4, 70.1 sa cānītastamālokya vatseśamarudacchucā /
KSS, 2, 4, 73.1 taccālokyāśayaṃ buddhvā tasya so 'pi vasantakaḥ /
KSS, 2, 4, 131.1 ityukto lohajaṅghena laṅkāmālokya durgamām /
KSS, 2, 5, 130.1 tacchrutvā bahirālokya śunīṃ tāṃ rudatīmiva /
KSS, 3, 1, 116.1 etasya cālpamālokya śokaṃ vatseśvarastadā /
KSS, 3, 2, 78.1 tasyāśca mālātilakau divyāvālokya tau nijau /
KSS, 3, 6, 25.2 prāvṛṭkālam ivālokya kṛṣyarthī toṣam āpa saḥ //
KSS, 4, 1, 86.1 mahārghaṃ ca tad ālokya rājaputraḥ sa tatkṣaṇam /
KSS, 4, 2, 113.1 sāpi māṃ tiryag ālokya cakṣuṣā praṇayasrutā /
KSS, 4, 2, 134.1 tad ālokya ca so 'kasmān madvadhūvāhanastadā /
KSS, 5, 2, 292.1 tatrālokya tamājñāṃ prāpya ca tasmād aśokavega iti /
KSS, 5, 3, 106.1 yadā kanakapuryāṃ te deham ālokya mānuṣaḥ /
Rasamañjarī
RMañj, 10, 58.2 śāstramālokya cākṛṣya racitā rasamañjarī //
Rasaratnasamuccaya
RRS, 1, 8.1 eteṣāṃ kriyate 'nyeṣāṃ tantrāṇyālokya saṃgrahaḥ /
Rasārṇava
RArṇ, 8, 15.3 sparśanaṃ caivamālokya śatakoṭistu vidhyate //
RArṇ, 12, 239.0 tatrāpyudakamālokya parīkṣyeta surārcite //
Rājanighaṇṭu
RājNigh, Gr., 1.2 ālokya lokaviditāṃś ca vicintya śabdān dravyābhidhānagaṇasaṃgraha eṣa sṛṣṭaḥ //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.1 prabuddhaḥ sarvadā tiṣṭhejjñānenālokya gocaram /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.1 kathaṃ jñānena bahirmukhenāvabhāsena sarvaṃ gocaraṃ nīlasukhādirūpaṃ viṣayam ālokya /
Ānandakanda
ĀK, 1, 7, 150.1 caturvidhaṃ tadālokya rasabandhanakāraṇam /
ĀK, 1, 12, 129.1 ālokya vādayettaṃ ca taddhvaniśravaṇāttadā /
ĀK, 1, 15, 327.1 tāmālokya śubhāṃ divyāṃ muditāḥ paryapālayan /
ĀK, 1, 23, 451.1 tatrāpyudakamālokya parīkṣeta surārcite /
Śukasaptati
Śusa, 14, 5.1 tasminvasantotsave gṛhopari sthitā nagarīrāmaṇīyakamālokya yauvanaṃ rūpaṃ ca nininda /
Śusa, 23, 5.2 ātmānamālokya ca śobhamānamādarśabimbe stimitāyatākṣī /
Śusa, 24, 2.8 uttaraṃ sā patyā dhṛtā satī dvitīyapatimukhamālokya prāha mayā tava kathitaṃ yadrathakāro mama patirgṛhena vidyate /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 40.1 vicitram idam ālokya rājā cintākulo 'bhavat /
GokPurS, 12, 40.2 tam āpatantam ālokya kauśiko bhayavihvalaḥ //
Haṃsadūta
Haṃsadūta, 1, 54.2 kṣaṇaṃ yānālokya prakaṭaparamānandavirasaḥ sa devarṣir muktānapi tanubhṛtaḥ śocati bhṛśam //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 54.2 manasā mana ālokya dhārayet paramaṃ padam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 23, 4.1 naraṃ patantamālokya nagād amarakaṇṭakāt /
SkPur (Rkh), Revākhaṇḍa, 83, 89.2 sā ca taṃ prauḍhamālokya piturājñāmavāpya ca /
Sātvatatantra
SātT, 2, 8.1 ālokya kardamatapo bhagavān vibhūtyai saṃśuddhadivyavapuṣāvirabhūt saśuklaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 30.2 anenodakam ādāyālokya sahasravāraṃ parijapya anenaivāñjanena trirātreṇa siddhiḥ /