Occurrences

Pañcaviṃśabrāhmaṇa
Vārāhagṛhyasūtra
Ṛgveda

Pañcaviṃśabrāhmaṇa
PB, 1, 3, 8.0 śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 12.0 vṛṣako 'si triṣṭupchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 15.0 svaro 'si gayo 'si jagacchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 6, 3.0 stutasya stutam asy ūrjasvat payasvad ā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
Vārāhagṛhyasūtra
VārGS, 5, 15.2 ādhraścidyaṃ manyamānas turaś cid rājā cidyaṃ bhagaṃ bhakṣīmahīty āha /
Ṛgveda
ṚV, 7, 96, 6.2 bhakṣīmahi prajām iṣam //
ṚV, 7, 98, 6.2 gavām asi gopatir eka indra bhakṣīmahi te prayatasya vasvaḥ //
ṚV, 8, 48, 7.1 iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ /
ṚV, 9, 8, 9.2 bhakṣīmahi prajām iṣam //