Occurrences

Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Skandapurāṇa
Spandakārikānirṇaya
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 38, 28.1 niścitya mantribhiścaiva sahito mantratattvavit /
MBh, 1, 43, 18.1 iti niścitya manasā jaratkārur bhujaṃgamā /
MBh, 1, 46, 34.5 muhūrtam iva ca dhyātvā niścitya manasā nṛpaḥ /
MBh, 1, 99, 46.3 ahaṃ tvām adya vakṣyāmi buddhyā niścitya bhāmini /
MBh, 1, 114, 24.3 dharmaṃ balaṃ ca niścitya yathā syād iti bhārata /
MBh, 1, 127, 5.1 taṃ dṛṣṭvā sūtaputro 'yam iti niścitya pāṇḍavaḥ /
MBh, 1, 128, 8.1 evam uktvā prahasyainaṃ niścitya punar abravīt /
MBh, 1, 176, 9.5 iti niścitya manasā kāritaṃ lakṣyam uttamam /
MBh, 2, 13, 68.2 evaṃ gate mamācakṣva svayaṃ niścitya hetubhiḥ //
MBh, 2, 33, 27.2 tato bhīṣmaḥ śāṃtanavo buddhyā niścitya bhārata /
MBh, 2, 45, 48.1 duryodhanasya śāntyartham iti niścitya bhūmipaḥ /
MBh, 3, 15, 17.2 niścitya manasā rājan vadhāyāsya mano dadhe //
MBh, 3, 35, 9.2 anyāṃś carethās tāvato'bdāṃstatas tvaṃ niścitya tat pratijānīhi pārtha //
MBh, 3, 69, 8.1 iti niścitya manasā bāhuko dīnamānasaḥ /
MBh, 3, 123, 19.2 niścitya manasā buddhyā devī vavre svakaṃ patim //
MBh, 3, 131, 11.1 virodhiṣu mahīpāla niścitya gurulāghavam /
MBh, 3, 190, 55.1 manasā niścitya māsi pūrṇe śiṣyam abravīt /
MBh, 3, 227, 14.1 aham apyadya niścitya gamanāyetarāya vā /
MBh, 3, 243, 24.2 niścitya manasā vīro dattabhuktaphalaṃ dhanam //
MBh, 3, 261, 52.1 sa niścitya tataḥ kṛtyaṃ svasāram upasāntvya ca /
MBh, 5, 33, 24.1 niścitya yaḥ prakramate nāntar vasati karmaṇaḥ /
MBh, 5, 113, 1.3 vimṛśyāvahito rājā niścitya ca punaḥ punaḥ //
MBh, 5, 175, 23.2 niścitya visasarjemāṃ satyavatyā mate sthitaḥ //
MBh, 5, 176, 31.2 uvāca tāṃ varārohāṃ niścityārthaviniścayam //
MBh, 5, 189, 4.1 asmadvadhārthaṃ niścitya tapo ghoraṃ samāsthitaḥ /
MBh, 5, 191, 15.1 iti niścitya tattvena samitraḥ sabalānugaḥ /
MBh, 6, BhaGī 3, 2.2 tadekaṃ vada niścitya yena śreyo 'hamāpnuyām //
MBh, 6, 107, 54.2 kathaṃ bhīṣmaṃ paro hanyād iti niścitya bhārata //
MBh, 7, 87, 3.1 niścitya bahudhaivaṃ sa sātyakir yuddhadurmadaḥ /
MBh, 7, 102, 18.1 prāptakālaṃ subalavanniścitya bahudhā hi me /
MBh, 7, 102, 24.1 evaṃ niścitya manasā dharmaputro yudhiṣṭhiraḥ /
MBh, 8, 37, 37.2 martavyam iti niścitya jayaṃ vāpi nivartanam //
MBh, 9, 41, 12.1 evaṃ niścitya bhagavān viśvāmitro mahāmuniḥ /
MBh, 9, 47, 3.2 bhartā me devarājaḥ syād iti niścitya bhāminī //
MBh, 9, 49, 60.1 iti niścitya manasā devalo rājasattama /
MBh, 10, 3, 14.1 niścitya tu yathāprajñaṃ yāṃ matiṃ sādhu paśyati /
MBh, 12, 139, 33.1 aho kṛcchraṃ mayā prāptam iti niścitya kauśikaḥ /
MBh, 12, 151, 13.1 atha niścitya manasā śalmalir vātakāritam /
MBh, 12, 151, 19.1 tato niścitya manasā śalmaliḥ kṣubhitastadā /
MBh, 13, 40, 54.1 iti niścitya manasā rakṣāṃ prati sa bhārgavaḥ /
MBh, 14, 43, 33.2 niścitya grahaṇaṃ nityam avyaktaṃ nātra saṃśayaḥ //
MBh, 14, 63, 13.2 iti niścitya viprendrāḥ kriyatāṃ yad anantaram //
Rāmāyaṇa
Rām, Bā, 44, 17.1 tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim /
Rām, Bā, 56, 9.1 evaṃ niścitya manasā bhūya eva mahātapāḥ /
Rām, Ay, 1, 33.2 niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata //
Rām, Ār, 35, 22.3 hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi //
Rām, Ki, 31, 2.1 sacivān abravīd vākyaṃ niścitya gurulāghavam /
Rām, Su, 9, 3.3 anyeyam iti niścitya pānabhūmau cacāra saḥ //
Rām, Su, 56, 87.1 uttaraṃ punar evāha niścitya manasā tadā /
Rām, Yu, 6, 10.1 guṇadoṣāv aniścitya tyaktvā daivavyapāśrayam /
Rām, Yu, 11, 34.1 śarabhastvatha niścitya sārthaṃ vacanam abravīt /
Rām, Yu, 31, 48.2 saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ //
Rām, Yu, 57, 36.1 maraṇaṃ vāpi niścitya śatrūṇāṃ vā parājayam /
Rām, Utt, 43, 1.1 visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ /
Rām, Utt, 48, 5.1 teṣāṃ tad vacanaṃ śrutvā buddhyā niścitya dharmavit /
Bhallaṭaśataka
BhallŚ, 1, 47.1 nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ tvāṃ pṛcchāmi yad ambudhe kimapi tanniścitya dehyuttaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 102.1 sākarod iti niścitya yathāsaṃkalpam ādṛtā /
BKŚS, 18, 115.1 iti ceti ca niścitya trāsāsvāditacetasā /
BKŚS, 18, 268.2 niścityeti parāvṛtya bibhyantīm idam abravam //
BKŚS, 21, 25.2 tataḥ kimapi niścitya nivṛtto mām abhāṣata //
BKŚS, 21, 120.1 evamādi sa niścitya pratiśrutya tatheti ca /
BKŚS, 23, 48.1 ityādi bahu niścitya puras teṣāṃ savistaram /
BKŚS, 24, 58.1 tasmād etad iha nyāyyam iti niścitya sādaram /
BKŚS, 27, 15.1 niścityetyādi nirgatya gṛhāt pravahaṇaṃ bahiḥ /
BKŚS, 27, 110.1 tat tad ityādi niścitya gṛham ānāyya taṃ tataḥ /
Daśakumāracarita
DKCar, 1, 1, 66.1 tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tām anunīyāpahāravarmetyākhyāya devyai vardhayeti samarpitavān //
DKCar, 1, 3, 3.3 taruṇīlābhahṛṣṭacetā lāṭapatiḥ pariṇeyā nijapura eva iti niścitya gacchannijadeśaṃ prati saṃprati mṛgayādareṇātra vane sainyāvāsamakārayat //
DKCar, 1, 3, 8.1 śrutaratnaratnāvalokasthāno 'ham idaṃ tadeva māṇikyam iti niścitya bhūdevadānanimittāṃ duravasthāmātmano janma nāmadheyaṃ yuṣmadanveṣaṇaparyaṭanaprakāraṃ cābhāṣya samayocitaiḥ saṃlāpairmaitrīmakārṣam /
DKCar, 1, 3, 13.3 tadanu prabuddho vayasyavargaḥ kimiti niścitya madanveṣaṇāya kutra gatavān /
DKCar, 1, 4, 1.1 deva mahīsuropakārāyaiva devo gatavāniti niścityāpi devena gantavyaṃ deśaṃ nirṇetum aśaknuvāno mitragaṇaḥ parasparaṃ viyujya dikṣu devamanveṣṭumagacchat //
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 2, 7, 60.0 ghanaśileṣṭakāchannachidrānanaṃ tattīradeśaṃ janair aśaṅkanīyaṃ niścitya dinādisnānanirṇiktagātraśca nakṣatrasaṃtānahārayaṣṭyagragrathitaratnam //
DKCar, 2, 7, 76.0 tattvasya hṛdayahāri jātam tadadhikṛtaiśca tatra kṛtye randhradarśanāsahair icchāṃ ca rājñā kanyakātirāgajanitāṃ nitāntaniścalāṃ niścityārtha eṣa na niṣiddhaḥ //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
DKCar, 2, 9, 16.0 evaṃ niścitya svasvabhāryāsaṃyutāḥ parimitena sainyena mālaveśaṃ prati prasthitāḥ //
Harivaṃśa
HV, 11, 19.1 naiṣa kalpavidhir dṛṣṭa iti niścitya cāpy aham /
Kirātārjunīya
Kir, 2, 1.1 vihitāṃ priyayā manaḥpriyām atha niścitya giraṃ garīyasīm /
Kumārasaṃbhava
KumSaṃ, 2, 63.1 tatra niścitya kandarpam agamat pākaśāsanaḥ /
Liṅgapurāṇa
LiPur, 1, 64, 7.1 na taṃ vināhaṃ jīviṣye iti niścitya duḥkhitaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 194.2 aniścitya bhṛtiṃ yas tu kārayet sa mahīkṣitā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 4.2 asāraṃ ninditaṃ heyam iti niścitya śāmyati //
Aṣṭāvakragīta, 15, 15.2 sarvam ātmeti niścitya niḥsaṃkalpaḥ sukhī bhava //
Aṣṭāvakragīta, 18, 8.1 ātmā brahmeti niścitya bhāvābhāvau ca kalpitau /
Aṣṭāvakragīta, 18, 9.2 sarvam ātmeti niścitya tuṣṇībhūtasya yoginaḥ //
Aṣṭāvakragīta, 18, 28.2 niścitya kalpitaṃ paśyan brahmaivāste mahāśayaḥ //
Bhāratamañjarī
BhāMañj, 1, 1229.2 iti praviśya jagrāha sa niścityāyudhaṃ nijam //
BhāMañj, 6, 443.1 iti niścitya kṛṣṇena bhrātṛbhiśca sahāśu kṛt /
BhāMañj, 13, 536.1 sa niścityeti tatpāśacchedāyodyatamānasaḥ /
Hitopadeśa
Hitop, 1, 70.5 paścāt pakṣibhir itas tato nirūpayadbhis tatra tarukoṭare śāvakāḥ khāditā iti sarvaiḥ pakṣibhir niścitya ca gṛdhro vyāpāditaḥ /
Hitop, 2, 144.2 guṇadoṣāv aniścitya vidhinaṃ grahanigrahe /
Hitop, 3, 10.9 tatas tena sasyarakṣakeṇa cītkāraśabdād gardabho 'yam iti niścitya līlayaiva vyāpāditaḥ /
Hitop, 3, 37.2 tenāsau svayaṃ tatrāvasthāya dvitīyaṃ tatratyamantrakāryaṃ sunibhṛtaṃ niścitya nigadya prasthāpayati /
Hitop, 4, 66.9 tatas tṛtīyadhūrtavacanaṃ śrutvā svamatibhramaṃ niścitya chāgaṃ tyaktvā brāhmaṇaḥ snātvā gṛhaṃ yayau /
Kathāsaritsāgara
KSS, 1, 2, 40.1 ekaśrutadharatvena māṃ niścitya kathāmimām /
KSS, 1, 4, 97.1 iti niścitya nandasya bhūpateḥ kaṭakaṃ vayam /
KSS, 1, 4, 107.2 niścityaitatsa tatkālaṃ śavānsarvānadāhayat //
KSS, 1, 5, 5.1 niścityaitanmayābhyarthya rājānaṃ so 'ndhakūpataḥ /
KSS, 1, 5, 41.1 iti niścitya so 'bhyetya rājñaḥ kopamakāraṇam /
KSS, 1, 6, 80.2 niścityeti śiraśchettuṃ mayā śastramagṛhyata //
KSS, 2, 2, 186.1 niścityaitacca tāṃ kanyāṃ gṛhītvā yayatustataḥ /
KSS, 2, 5, 14.1 sā ca tatpratipadyaiva niścitya gamanaṃ prati /
KSS, 3, 3, 79.1 iti niścitya gatvā ca dattvāsmai ratnamuttamam /
KSS, 3, 4, 49.1 mantriṇo 'pyutsavaṃ cakrurjayaṃ niścitya bhūpateḥ /
KSS, 4, 1, 58.1 iti niścitya putrasya kṛte vavre sa bhūpatiḥ /
KSS, 5, 1, 89.1 iti niścitya kṛtvā ca mithaḥ kartavyasaṃvidam /
KSS, 5, 3, 237.2 iti niścitya sa yayau rātrau pitṛvanaṃ tataḥ //
Narmamālā
KṣNarm, 1, 61.2 tamānināya niścitya pāpinaṃ paripālakam //
Skandapurāṇa
SkPur, 12, 52.2 devi kiṃ kṛtametatte aniścitya mahāvrate /
SkPur, 12, 54.2 suniścitya mahāgrāha kṛtaṃ bālasya mokṣaṇam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Śyainikaśāstra
Śyainikaśāstra, 2, 11.3 niścitya cārairanyaiśca pratīkāraṃ tadācaret //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 31.1, 3.0 yoṣāyāḥ atra yoṣāsaṃgraheṇa upaśyāmādīnām eva saṃgrahaḥ na vibhraṃśitadvitīyāvasthānām āsyapadmena prāśanaṃ tu atyutkṛṣṭaphalaviśeṣāntaraṃ niścitya atyāvaśyakatvena prāśanam anudarśayati //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 25.1 srakṣyāmīty eva niścitya pātāle tapasi sthitaḥ /
GokPurS, 1, 52.1 iti niścitya te sarve kailāsam agaman surāḥ /
Kokilasaṃdeśa
KokSam, 2, 60.2 niścityaivaṃ nirupamaguṇe sāhasebhyo nivṛttā tvaṃ ca snānādiṣu savayasāṃ prārthanāṃ mā niṣedhīḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 13.1 dvandvayuddhaṃ kariṣyāmi niścitya yuyudhe nṛpa /
SkPur (Rkh), Revākhaṇḍa, 153, 30.2 iti niścitya manasā hyugre tapasi saṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 25.2 iti niścitya taṃ vipramuvāca prahasanniva //
SkPur (Rkh), Revākhaṇḍa, 209, 68.1 iti niścitya manasā pāpastaṃ lavaṇodadhau /