Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 18, 1.2 tān mṛtyuḥ pāpmānvasṛjyata //
JUB, 2, 1, 4.1 tām pāpmānvasṛjyata /
JUB, 2, 1, 7.1 tat pāpmānvasṛjyata /
JUB, 2, 1, 10.1 tat pāpmānvasṛjyata /
JUB, 2, 1, 13.1 tat pāpmānvasṛjyata /
JUB, 2, 1, 16.1 tam pāpmānvasṛjyata /
JUB, 2, 1, 19.1 tam pāpmā nānvasṛjyata /
JUB, 2, 10, 5.1 tām pāpmānvasṛjyata /
JUB, 2, 10, 8.1 tat pāpmānvasṛjyata /
JUB, 2, 10, 11.1 tat pāpmānvasṛjyata /
JUB, 2, 10, 14.1 tat pāpmānvasṛjyata /
JUB, 2, 10, 17.1 tam pāpmānvasṛjyata /
Jaiminīyabrāhmaṇa
JB, 1, 143, 2.0 tad rathaghoṣo 'nvasṛjyata //
JB, 1, 143, 8.0 tat parjanyasya ghoṣo 'nvasṛjyata //
JB, 1, 143, 15.0 tad grāmaghoṣo 'nvasṛjyata //
JB, 1, 143, 21.0 tad agner ghoṣo 'nvasṛjyata //
JB, 1, 143, 27.0 tad apāṃ ghoṣo 'nvasṛjyata //
JB, 1, 143, 33.0 tat paśughoṣo 'nvasṛjyata //
JB, 1, 283, 2.0 tān mṛtyuḥ pāpmānvasṛjyata //
Kāṭhakasaṃhitā
KS, 8, 11, 1.0 agniṃ vai sṛṣṭam agnihotram anvasṛjyata //
Pañcaviṃśabrāhmaṇa
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 7, 8, 9.0 sa rathantaram asṛjata tad rathasya ghoṣo 'nvasṛjyata //
PB, 7, 8, 10.0 sa bṛhad asṛjata tat stanayitnor ghoṣo 'nvasṛjyata sa vairūpam asṛjata tad vātasya ghoṣo 'nvasṛjyata //
PB, 7, 8, 10.0 sa bṛhad asṛjata tat stanayitnor ghoṣo 'nvasṛjyata sa vairūpam asṛjata tad vātasya ghoṣo 'nvasṛjyata //
PB, 7, 8, 11.0 sa vairājam asṛjata tad agner ghoṣo 'nvasṛjyata //
PB, 7, 8, 12.0 sa śakvarīr asṛjata tad apāṃ ghoṣo 'nvasṛjyata //
PB, 7, 8, 13.0 sa revatīr asṛjata tad gavāṃ ghoṣo 'nvasṛjyata //
Taittirīyabrāhmaṇa
TB, 2, 2, 9, 3.5 tad daśahotānvasṛjyata /