Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Daśakumāracarita
Sūryaśataka
Rājanighaṇṭu
Sūryaśatakaṭīkā

Aitareyabrāhmaṇa
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
Atharvaveda (Śaunaka)
AVŚ, 5, 26, 6.1 eyam agan barhiṣā prokṣaṇībhir yajñaṃ tanvānāditiḥ svāhā //
Gopathabrāhmaṇa
GB, 2, 2, 16, 9.0 yajñam evāparājitya punas tanvānā āyanti //
GB, 2, 3, 12, 2.0 prajāpatiṃ ha vai yajñaṃ tanvānaṃ bahiṣpavamāna eva mṛtyur mṛtyupāśena pratyupākrāmata //
GB, 2, 3, 23, 23.0 devān ha yajñaṃ tanvānān asurarakṣāṃsy ajighāṃsan //
GB, 2, 6, 6, 34.0 devān ha yajñaṃ tanvānān asurarakṣāṃsy abhicerire yajñaparvaṇi yajñam eṣāṃ haniṣyāmas tṛtīyasavanaṃ prati //
Taittirīyasaṃhitā
TS, 6, 3, 1, 2.3 yajñam evāpajitya punas tanvānā yanti /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 3.1 devā ha vai yajñaṃ tanvānāḥ /
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 3, 1, 5.1 devā ha vai yajñaṃ tanvānāḥ /
ŚBM, 1, 4, 4, 8.1 devā ha vai yajñaṃ tanvānāḥ /
ŚBM, 3, 7, 2, 2.1 devā ha vai yajñaṃ tanvānāḥ /
ŚBM, 4, 6, 6, 1.1 devā ha vai yajñaṃ tanvānās te 'surarakṣasebhya āsaṅgād bibhayāṃcakruḥ /
Ṛgveda
ṚV, 3, 3, 6.1 agnir devebhir manuṣaś ca jantubhis tanvāno yajñam purupeśasaṃ dhiyā /
ṚV, 7, 10, 2.1 svar ṇa vastor uṣasām aroci yajñaṃ tanvānā uśijo na manma /
ṚV, 8, 43, 20.1 taṃ tvām ajmeṣu vājinaṃ tanvānā agne adhvaram /
ṚV, 8, 59, 6.2 yāni sthānāny asṛjanta dhīrā yajñaṃ tanvānās tapasābhy apaśyam //
ṚV, 9, 22, 6.1 tantuṃ tanvānam uttamam anu pravata āśata /
ṚV, 9, 86, 32.1 sa sūryasya raśmibhiḥ pari vyata tantuṃ tanvānas trivṛtaṃ yathā vide /
ṚV, 9, 102, 7.2 tanvānā yajñam ānuṣag yad añjate //
ṚV, 10, 90, 15.2 devā yad yajñaṃ tanvānā abadhnan puruṣam paśum //
Ṛgvedakhilāni
ṚVKh, 1, 6, 6.2 tāni chandāṃsy asṛjanta dhīrā yajñaṃ tanvānās tapasābhyapaśyan //
Daśakumāracarita
DKCar, 1, 1, 39.1 tadākarṇya nīhārakarakiraṇanikarasaṃparkalabdhāvabodho māgadho 'gādharudhiravikṣaraṇanaṣṭaceṣṭo devīvākyameva niścinvānas tanvānaḥ priyavacanāni śanaistāmāhvayat //
Sūryaśataka
SūryaŚ, 1, 15.1 tanvānā digvadhūnāṃ samadhikamadhurālokaramyām avasthām ārūḍhaprauḍhileśotkalitakapilimālaṃkṛtiḥ kevalaiva /
Rājanighaṇṭu
RājNigh, 0, 1.2 nirvāṇe madasaṃjvare pramuditas tenātapatraśriyaṃ tanvānena nirantaraṃ diśatu vaḥ śrīvighnarājo mudam //
Sūryaśatakaṭīkā