Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Aṣṭasāhasrikā
Mahābhārata
Kūrmapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Aṣṭāvakragīta
Kathāsaritsāgara
Skandapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 59, 1.2 gāvo vatsam iva jānānās tat paraitu yathāyatham //
Atharvaveda (Śaunaka)
AVŚ, 12, 3, 40.2 sarvāṃs tāṁ upa pātre hvayethāṃ nābhiṃ jānānāḥ śiśavaḥ samāyān //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 34.0 tasmād varāhaṃ gāvo 'nudhāvanti svaṃ payo jānānāḥ //
Aṣṭasāhasrikā
ASāh, 6, 10.35 evameva ārya subhūte ihaike durgṛhītena durupalakṣitena duḥsvādhyātena subhāṣitasyārtham ajānānā yathābhūtamartham anavabudhyamānā evamavavadiṣyanti evamanuśāsiṣyanti ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandham /
ASāh, 7, 11.8 svayaṃ gambhīrāṃ prajñāpāramitām ajānānā anavabudhyamānāḥ parān api grāhayiṣyanti nātra śikṣitavyamiti vācaṃ bhāṣiṣyante /
ASāh, 11, 1.51 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ prajñāpāramitām ajānānā aparipṛcchantastāṃ chorayitvā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmā ye te sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.67 ye ca khalu punaḥ subhūte aparipakvakuśalamūlāḥ parīttakubuddhikā mṛdukādhyāśayā bodhisattvayānikāḥ pudgalāḥ te ṣaṭpāramitāpratisaṃyuktān sūtrāntān ajānānā anavabudhyamānā imāṃ prajñāpāramitāṃ chorayitvā ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivandanti tān paryeṣitavyān maṃsyante /
Mahābhārata
MBh, 7, 85, 98.1 kāraṇadvayam etaddhi jānānastvāham abruvam /
MBh, 8, 15, 25.2 jānāno 'py akṣayān pāṇḍyo 'śātayat puruṣarṣabhaḥ //
MBh, 13, 104, 18.1 abhavaṃ tatra jānāno hyetān doṣānmadāt tadā /
Kūrmapurāṇa
KūPur, 1, 22, 31.2 reme kṛtārthamātmānaṃ jānānaḥ suciraṃ tayā //
Nāradasmṛti
NāSmṛ, 2, 1, 149.2 jānatā cātmanā lekhyaṃ ajānānastu lekhayet //
Viṣṇusmṛti
ViSmṛ, 5, 164.1 ajānānaḥ prakāśaṃ yaḥ paradravyaṃ krīṇīyāt tatra tasya na doṣaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 13.1 svabhāvād eva jānāno dṛśyam etan na kiṃcana /
Kathāsaritsāgara
KSS, 1, 7, 65.1 saṃjñāmetām ajānāno gūḍhāṃ rājasutākṛtām /
KSS, 4, 3, 23.2 loko hyetad ajānāno na pratīyāt kathaṃcana //
KSS, 5, 1, 186.1 śivena mama sarvasvam ajānānasya bhakṣitam /
KSS, 5, 2, 56.2 ajānānaśca tāṃ dūrād bhrānto 'smi suciraṃ bhuvam //
Skandapurāṇa
SkPur, 3, 30.1 sarveṣāṃ manasi sadāvatiṣṭhamāno jānānaḥ śubhamaśubhaṃ ca bhūtanāthaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 1.0 kāmyaṃ punarādheyam ajānānasya //