Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 14.2 viviktapṛṣṭhaṃ ca niśāmya vājinaṃ punargavākṣāṇi pidhāya cukruśuḥ //
BCar, 8, 25.2 na cukruśurnāśru jahurna śaśvasurna celurāsurlikhitā iva sthitāḥ //
Mahābhārata
MBh, 1, 1, 74.2 śiṣṭāśca varṇāḥ paurā ye te harṣāccukruśur bhṛśam //
MBh, 1, 16, 40.5 devān apāyayad devī na daityāṃste ca cukruśuḥ //
MBh, 1, 118, 27.3 cukruśuḥ pāṇḍavāḥ sarve dhṛtarāṣṭraśca bhārata //
MBh, 1, 118, 28.3 cukruśuḥ pāṇḍavāḥ sarve bhīṣmaḥ śāṃtanavastathā /
MBh, 1, 124, 26.1 sahasā cukruśustatra narāḥ śatasahasraśaḥ /
MBh, 1, 136, 11.4 aho dhik pāṇḍavāḥ sarve dahyanta iti cukruśuḥ /
MBh, 1, 137, 3.2 pāṇḍavānāṃ vināśāya ityevaṃ cukruśur janāḥ //
MBh, 1, 137, 16.1 cukruśuḥ kauravāḥ sarve bhṛśaṃ śokaparāyaṇāḥ /
MBh, 1, 192, 7.111 samutkūlitam ājñāya cukruśur drupadātmajāḥ /
MBh, 1, 214, 23.1 kāścit prahṛṣṭā nanṛtuścukruśuśca tathāparāḥ /
MBh, 3, 23, 15.2 ruruduś cukruśuś caiva duḥkhaśokasamanvitāḥ //
MBh, 3, 118, 19.2 anarhatīṃ draupadīṃ cāpi dṛṣṭvā suduḥkhitāścukruśur ārtanādam //
MBh, 6, 44, 8.2 dantair abhihatāstatra cukruśuḥ paramāturāḥ //
MBh, 6, 55, 17.2 mā māṃ parityajetyanye cukruśuḥ patitā raṇe //
MBh, 6, 73, 71.3 cukruśuḥ sarvato yodhāḥ sādhu sādhviti bhārata //
MBh, 7, 1, 32.1 cukruśuḥ karṇa karṇeti tatra bhārata pārthivāḥ /
MBh, 7, 2, 9.2 parasparaṃ cukruśur ārtijaṃ bhṛśaṃ tadāśru netrair mumucur hi śabdavat //
MBh, 7, 13, 77.3 yamau ca draupadeyāśca sādhu sādhviti cukruśuḥ //
MBh, 7, 20, 8.2 cukruśuḥ pāṇḍavā rājan vastrāṇi dudhuvuśca ha //
MBh, 7, 42, 15.1 tatastvadīyāḥ saṃhṛṣṭāḥ sādhu sādhviti cukruśuḥ /
MBh, 7, 43, 7.2 rathavrajāstato hṛṣṭāḥ sādhu sādhviti cukruśuḥ //
MBh, 7, 48, 18.2 mudā paramayā yuktāścukruśuḥ siṃhavanmuhuḥ //
MBh, 7, 68, 40.1 cukruśuśca nipetuśca babhramuścāpare diśaḥ /
MBh, 7, 84, 25.2 cukruśuḥ siṃhanādāṃśca vāsāṃsyādudhuvuśca ha //
MBh, 7, 93, 30.2 iti sma cukruśuḥ sarve rājaputrāḥ sarājakāḥ //
MBh, 7, 98, 55.2 vaśam eṣyati no rājñaḥ pāñcālā iti cukruśuḥ //
MBh, 7, 152, 6.1 cukruśur nedam astīti droṇadrauṇikṛpādayaḥ /
MBh, 7, 159, 27.1 cukruśuḥ karṇa karṇeti rājan duryodhaneti ca /
MBh, 7, 172, 17.1 cukruśur dānavāścāpi dikṣu sarvāsu bhairavam /
MBh, 8, 18, 21.2 syālas tava mahāvīryas tatas te cukruśur janāḥ //
MBh, 8, 26, 31.2 cukruśuḥ kuravaḥ sarve hṛṣṭarūpāḥ paraṃtapa //
MBh, 8, 45, 41.3 cukruśus te naravyāghra yathāprāg vā narottamāḥ //
MBh, 8, 59, 35.2 pradudruvur diśo bhītāś cukruśuś cāpi sūtajam //
MBh, 9, 17, 12.1 bahavaścukruśustatra kva sa rājā yudhiṣṭhiraḥ /
MBh, 10, 8, 83.1 visvaraṃ cukruśuścānye bahvabaddhaṃ tathāvadan /
MBh, 12, 39, 28.2 vivyathuścukruśuścaiva tasya vākyapradharṣitāḥ //
MBh, 14, 60, 26.2 bhujābhyāṃ parigṛhyaināṃ cukruśuḥ paramārtavat //
Rāmāyaṇa
Rām, Ay, 42, 25.2 cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame //
Rām, Ay, 51, 9.2 aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ //
Rām, Yu, 47, 79.1 tataste cukruśur hṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ /
Rām, Yu, 58, 1.1 narāntakaṃ hataṃ dṛṣṭvā cukruśur nairṛtarṣabhāḥ /
Rām, Yu, 78, 36.1 cukruśuste tataḥ sarve vānarāḥ savibhīṣaṇāḥ /
Rām, Yu, 98, 11.2 cukruśur bahudhā śokād bhūyastāḥ paryadevayan //
Rām, Utt, 29, 29.2 mahendram amarāḥ sarve kiṃ nvetad iti cukruśuḥ /
Matsyapurāṇa
MPur, 135, 43.2 dṛḍhaprahārahṛṣitāḥ sādhu sādhviti cukruśuḥ //
MPur, 135, 57.2 cukruśurdānavāḥ prekṣya dudruvuśca gaṇādhipāḥ //
Viṣṇupurāṇa
ViPur, 5, 7, 18.2 gopā vrajamupāgamya cukruśuḥ śokalālasāḥ //
ViPur, 5, 14, 7.2 gopā gopastriyaścaiva kṛṣṇa kṛṣṇeti cukruśuḥ //
ViPur, 5, 35, 32.2 dṛṣṭvā saṃkṣubdhahṛdayāścukruśuḥ sarvakauravāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 170, 1.3 dṛṣṭvā tāś cukruśuḥ sarvā niḥsṛtya jalamadhyataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 101.2 tatra te nārakāḥ santi pūrvavatte 'pi cukruśuḥ //