Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gopathabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 45, 3.2 so asmabhyaṃ mṛḍayan prehi saṃśito yaṃ vayaṃ dviṣmas tam abhi prajānan //
AVP, 1, 56, 4.1 avasṛṣṭā parā pata śaravye brahmasaṃśite /
Atharvaveda (Śaunaka)
AVŚ, 3, 19, 1.1 saṃśitaṃ ma idaṃ brahma saṃśitaṃ vīryaṃ balam /
AVŚ, 3, 19, 1.1 saṃśitaṃ ma idaṃ brahma saṃśitaṃ vīryaṃ balam /
AVŚ, 3, 19, 1.2 saṃśitaṃ kṣatram ajaram astu jiṣṇur yeṣām asmi purohitaḥ //
AVŚ, 3, 19, 8.1 avasṛṣṭā parā pata śaravye brahmasaṃśite /
AVŚ, 5, 20, 10.1 śreyaḥketo vasujit sahīyānt saṃgrāmajit saṃśito brahmaṇāsi /
AVŚ, 6, 104, 2.1 idam ādānam akaraṃ tapasendreṇa saṃśitam /
AVŚ, 6, 105, 2.1 yathā bāṇaḥ susaṃśitaḥ parāpataty āśumat /
AVŚ, 7, 16, 1.2 saṃśitaṃ cit saṃtaraṃ saṃ śiśādhi viśva enam anu madantu devāḥ //
AVŚ, 8, 3, 25.1 ye te śṛṅge ajare jātavedas tigmahetī brahmasaṃśite /
AVŚ, 10, 5, 25.1 viṣṇoḥ kramo 'si sapatnahā pṛthivīsaṃśito 'gnitejāḥ /
AVŚ, 10, 5, 26.1 viṣṇoḥ kramo 'si sapatnahāntarikṣasaṃśito vāyutejāḥ /
AVŚ, 10, 5, 27.1 viṣṇoḥ kramo 'si sapatnahā dyausaṃśitaḥ sūryatejāḥ /
AVŚ, 10, 5, 28.1 viṣṇoḥ kramo 'si sapatnahā diksaṃśito manastejāḥ /
AVŚ, 10, 5, 29.1 viṣṇoḥ kramo 'si sapatnahāśāsaṃśito vātatejāḥ /
AVŚ, 10, 5, 30.1 viṣṇoḥ kramo 'si sapatnahā ṛksaṃśito sāmatejāḥ /
AVŚ, 10, 5, 31.1 viṣṇoḥ kramo 'si sapatnahā yajñasaṃśito brahmatejāḥ /
AVŚ, 10, 5, 32.1 viṣṇoḥ kramo 'si sapatnahauṣadhīsaṃśito somatejāḥ /
AVŚ, 10, 5, 34.1 viṣṇoḥ kramo 'si sapatnahā kṛṣisaṃśito 'nnatejāḥ /
AVŚ, 10, 5, 35.1 viṣṇoḥ kramo 'si sapatnahā prāṇasaṃśitaḥ puruṣatejāḥ /
AVŚ, 11, 10, 10.1 bṛhaspatir āṅgirasa ṛṣayo brahmasaṃśitāḥ /
AVŚ, 12, 1, 21.1 agnivāsāḥ pṛthivy asitajñūs tviṣīmantaṃ saṃśitaṃ mā kṛṇotu //
Chāndogyopaniṣad
ChU, 3, 17, 6.3 so 'ntavelāyām etat trayaṃ pratipadyetākṣitam asy acyutam asi prāṇasaṃśitam asīti /
Gopathabrāhmaṇa
GB, 1, 1, 34, 18.0 vratena vai brāhmaṇaḥ saṃśito bhavati //
GB, 1, 1, 35, 14.0 vratena vai brāhmaṇaḥ saṃśito bhavati //
GB, 1, 1, 36, 14.0 vratena vai brāhmaṇaḥ saṃśito bhavati //
Kauśikasūtra
KauśS, 2, 5, 22.0 saṃśitam iti śitipadīṃ saṃpātavatīm avasṛjati //
Kāṭhakasaṃhitā
KS, 19, 10, 84.0 saṃśitaṃ me brahmeti brahmaṇaiva kṣatraṃ saṃśyati kṣatreṇa brahma //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 7, 16.1 saṃśitaṃ me brahma saṃśitaṃ vīryaṃ balam /
MS, 2, 7, 7, 16.1 saṃśitaṃ me brahma saṃśitaṃ vīryaṃ balam /
MS, 2, 7, 7, 16.2 saṃśitaṃ kṣatraṃ me jiṣṇu yasyāham asmi purohitaḥ //
MS, 2, 12, 5, 8.1 bṛhaspate savitar bodhayainaṃ saṃśitaṃ cit saṃtaraṃ saṃśiśādhi /
Taittirīyasaṃhitā
TS, 2, 2, 8, 1.5 indrāṇyai caruṃ nirvaped yasya senāsaṃśiteva syāt /
TS, 5, 1, 10, 21.1 saṃśitam me brahmod eṣām bāhū atiram iti uttame audumbarī vācayati //
Vaitānasūtra
VaitS, 5, 1, 15.1 saṃśitaṃ ma ity ukhyam unnīyamānam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 81.1 saṃśitaṃ me brahma saṃśitaṃ vīryaṃ balam /
VSM, 11, 81.1 saṃśitaṃ me brahma saṃśitaṃ vīryaṃ balam /
VSM, 11, 81.2 saṃśitaṃ kṣatraṃ jiṣṇu yasyāham asmi purohitaḥ //
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 29.2 saṃśitaṃ ma ity audumbaryāṃ yajamānaṃ vācayati //
Āpastambaśrautasūtra
ĀpŚS, 16, 10, 7.1 saṃśitaṃ me brahmod eṣāṃ bāhū atiram ity uttame yajamānaṃ vācayaṃs tūṣṇīm audumbaryau samidhāv ādadhāti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 15.2 nedanena vajreṇa saṃśitena pṛthivīṃ hinasānīti tasmāttṛṇamantardhāya praharati //
ŚBM, 1, 4, 2, 9.1 brahmasaṃśita iti /
ŚBM, 1, 4, 2, 9.2 brahmasaṃśito hyeṣa ghṛtāhavana iti ghṛtāhavano hyeṣaḥ //
ŚBM, 6, 6, 3, 14.2 saṃśitam me brahma saṃśitaṃ vīryam balam saṃśitaṃ kṣatraṃ jiṣṇu yasyāhamasmi purohita iti tadasya brahma ca kṣatraṃ ca saṃśyati //
ŚBM, 6, 6, 3, 14.2 saṃśitam me brahma saṃśitaṃ vīryam balam saṃśitaṃ kṣatraṃ jiṣṇu yasyāhamasmi purohita iti tadasya brahma ca kṣatraṃ ca saṃśyati //
ŚBM, 6, 6, 3, 14.2 saṃśitam me brahma saṃśitaṃ vīryam balam saṃśitaṃ kṣatraṃ jiṣṇu yasyāhamasmi purohita iti tadasya brahma ca kṣatraṃ ca saṃśyati //
ŚBM, 13, 2, 7, 8.0 saṃśito raśminā ratha iti raśminaiva rathaṃ sampādayati tasmādrathaḥ paryuto darśanīyatamo bhavati //
ŚBM, 13, 2, 7, 9.0 saṃśito raśminā haya iti raśminaivāśvaṃ sampādayati tasmādaśvo raśminā pratihṛto bhūyiṣṭhaṃ rocate //
ŚBM, 13, 2, 7, 10.0 saṃśito apsvapsujā iti apsuyonirvā aśvaḥ svayaivainaṃ yonyā samardhayati brahmā somapurogava iti somapurogavamevainaṃ svargaṃ lokaṃ gamayati //
Ṛgveda
ṚV, 5, 19, 5.2 tā asya san dhṛṣajo na tigmāḥ susaṃśitā vakṣyo vakṣaṇesthāḥ //
ṚV, 6, 75, 16.1 avasṛṣṭā parā pata śaravye brahmasaṃśite /
Mahābhārata
MBh, 4, 60, 3.1 sa tena bāṇena samarpitena jāmbūnadābhena susaṃśitena /
MBh, 5, 181, 21.1 tataste mṛditāḥ sarve mama bāṇāḥ susaṃśitāḥ /
MBh, 6, 80, 28.1 gautamo 'pi dhanustyaktvā pragṛhyāsiṃ susaṃśitam /
MBh, 6, 92, 45.1 bāhubhiśca talaiścaiva nistriṃśaiśca susaṃśitaiḥ /
MBh, 6, 96, 46.1 bibheda ca susaṃhṛṣṭaḥ punaścainān susaṃśitaiḥ /
MBh, 7, 24, 23.1 tato nakuladāyādastribhir bhallaiḥ susaṃśitaiḥ /
MBh, 7, 114, 52.1 sa dhanuḥ sūtaputrasya chittvā jyāṃ ca susaṃśitaḥ /
MBh, 7, 164, 152.1 athāsyeṣuṃ samādhatta dṛḍhaṃ paramasaṃśitam /
MBh, 8, 60, 9.2 athābhinat sutasomaṃ śareṇa sa saṃśitenādhirathir mahātmā //
MBh, 8, 66, 5.1 tato ripughnaṃ samadhatta karṇaḥ susaṃśitaṃ sarpamukhaṃ jvalantam /
MBh, 9, 27, 58.1 śareṇa kārtasvarabhūṣitena divākarābhena susaṃśitena /
MBh, 12, 160, 2.2 matastu mama dharmajña khaḍga eva susaṃśitaḥ //
MBh, 12, 326, 60.2 pitṝṇāṃ ca mahābhāga satataṃ saṃśitavrata /
Rāmāyaṇa
Rām, Ay, 89, 7.2 ete 'pare viśālākṣi munayaḥ saṃśitavratāḥ //
Harivaṃśa
HV, 20, 2.1 ahiṃsraḥ sarvabhūteṣu dharmātmā saṃśitavrataḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 19.0 deveddho manviddha ṛṣiṣṭuto viprānumaditaḥ kaviśasto brahmasaṃśito ghṛtāhavana ity avasāya //