Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Rasamañjarī
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śivasūtravārtika
Haṭhayogapradīpikā
Rasakāmadhenu
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 97, 11.4 eṣā trayī tu samproktā svargamokṣaphalapradā //
MBh, 6, 12, 22.2 varṣāṇi teṣu kauravya samproktāni manīṣibhiḥ //
Kūrmapurāṇa
KūPur, 1, 38, 20.1 uṣṇastṛtīyaḥ samproktaścaturthaḥ pravaraḥ smṛtaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 61.1 prasāda iti samproktaḥ svānte tviha catuṣṭaye /
LiPur, 1, 79, 33.1 samproktaṃ rudragāyatryā āsanaṃ praṇavena vai /
LiPur, 2, 55, 14.2 abhāvayogaḥ samproktaś cittanirvāṇakārakaḥ //
Matsyapurāṇa
MPur, 132, 17.1 tato devaiśca samprokto yāsyāma iti duḥkhitaiḥ /
Nāṭyaśāstra
NāṭŚ, 4, 21.1 viṣkambhaścaiva samproktastathā caivāparājitaḥ /
NāṭŚ, 4, 25.1 pārśvacchedo 'tha samprokto vidyudbhrāntastathaiva ca /
NāṭŚ, 4, 27.2 dvātriṃśadete samproktā aṅgahārāstu nāmataḥ //
Rasamañjarī
RMañj, 10, 39.2 kālajñānena samproktaṃ pakṣamekaṃ sa jīvati //
Rasaratnasamuccaya
RRS, 8, 42.0 mṛtasya punarudbhūtiḥ samproktotthāpanākhyayā //
RRS, 11, 60.3 rasarājasya samprokto bandhanārtho hi vārttikaiḥ //
Rasārṇava
RArṇ, 17, 30.2 tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam //
RArṇ, 18, 172.2 rasavādīti samproktā itare dveṣavādinaḥ //
Rājanighaṇṭu
RājNigh, Śat., 105.1 mahārāṣṭrī tu samproktā śāradī toyapippalī /
RājNigh, Āmr, 160.2 kṣudrāmalakasamproktaṃ kṣudrajātīphalaṃ ca tat //
RājNigh, 13, 75.3 madhūṣitaṃ ca samproktaṃ madhūtthaṃ conaviṃśati //
RājNigh, 13, 87.2 kapotakaṃ ca kāpotaṃ samproktaṃ śarabhūmitam //
RājNigh, 13, 101.3 mayūratutthaṃ samproktaṃ śikhikaṇṭhaṃ daśāhvayam //
RājNigh, 13, 190.3 vaiḍūryaratnaṃ samproktaṃ jñeyaṃ vidūrajaṃ tathā //
RājNigh, Miśrakādivarga, 40.2 śvadaṃṣṭrā ceti samprokto yogaḥ pañcagaṇābhidhaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 36.2 mṛduḥ kanyā tu samproktā jīvā syājjīvake tathā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 7.1 karkandhūśceti samprokto badare pūtimārute /
RājNigh, Ekārthādivarga, Saptārthāḥ, 6.2 śreyasyāṃ ceti samproktā ambaṣṭhā gajapippalī //
Ānandakanda
ĀK, 2, 1, 281.2 kapotakaṃ ca kāpotaṃ samproktaṃ śakrabhūmijam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 2.0 svapnaḥ svātmaiva samprokto vikalpāḥ svātmasambhavāḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 19.1 niyamā daśa samproktā yogaśāstraviśāradaiḥ /
Rasakāmadhenu
RKDh, 1, 1, 197.2 ityetā mṛttikāḥ pañca samproktā rasakarmaṇi //
Uḍḍāmareśvaratantra
UḍḍT, 1, 70.1 svayaṃ rudreṇa samproktaṃ sarvakāryaprasādhakam /