Occurrences

Kaṭhopaniṣad
Mahābhārata
Amaruśataka
Kūrmapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta

Kaṭhopaniṣad
KaṭhUp, 2, 8.1 na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ /
Mahābhārata
MBh, 11, 2, 17.3 cintyamānaṃ hi na vyeti bhūyaścāpi vivardhate //
MBh, 11, 3, 4.1 aśāśvatam idaṃ sarvaṃ cintyamānaṃ nararṣabha /
MBh, 12, 317, 12.2 cintyamānaṃ hi na vyeti bhūyaścāpi pravardhate //
MBh, 14, 94, 16.2 eṣa dharmo mahāñ śakra cintyamāno 'dhigamyate //
Amaruśataka
AmaruŚ, 1, 103.1 cakṣuḥprītiprasakte manasi paricaye cintyamānābhyupāye rāge yāte'tibhūmiṃ vikasati sutarāṃ gocare dūtikāyāḥ /
Kūrmapurāṇa
KūPur, 1, 9, 8.2 sahasrabāhuḥ sarvajñaścintyamāno manīṣibhiḥ //
KūPur, 1, 42, 12.1 devyā saha mahādevaścintyamāno manīṣibhiḥ /
Viṣṇupurāṇa
ViPur, 1, 3, 25.1 janasthair yogibhir devaś cintyamāno 'bjasaṃbhavaḥ /
ViPur, 1, 4, 16.2 śeṣe tvam eva govinda cintyamāno manīṣibhiḥ //
ViPur, 5, 13, 7.2 cintyamānamameyātmañśaṅkāṃ kṛṣṇa prayacchati //
ViPur, 6, 4, 5.2 brahmalokagataiś caiva cintyamāno mumukṣubhiḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 7.1 acintyaṃ cintyamāno 'pi cintārūpaṃ bhajaty asau /