Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 1.0 asat su me jaritaḥ sābhivegaḥ satyadhvṛtam iti śaṃsati satyaṃ vā etad ahaḥ satyavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 5, 1, 1.0 vaśaṃ śaṃsati vaśe ma idaṃ sarvam asad iti //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 5, 1, 1, 9.1 caturviṃśān marutvatīyasyātāno 'sat su me jaritaḥ sābhivegaḥ pibā somam abhi yam ugra tardaḥ kayā śubhā savayasaḥ sanīḍā marutvāṁ indra vṛṣabho raṇāya janiṣṭhā ugraḥ sahase turāyeti marutvatīyam //
Aitareyabrāhmaṇa
AB, 2, 8, 7.0 tam asyām anvagacchan so 'nugato vrīhir abhavat tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 8, 7.0 tam asyām anvagacchan so 'nugato vrīhir abhavat tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 13, 8.0 atha yad enaṃ tṛtīyasavane śrapayitvā juhvati bhūyasībhir na āhutibhir iṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 13, 8.0 atha yad enaṃ tṛtīyasavane śrapayitvā juhvati bhūyasībhir na āhutibhir iṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 3, 43, 6.0 yathā hy evāsya prāyaṇam evam udayanam asad iti //
AB, 6, 33, 13.0 ayātayāmā vā akṣitir aitaśapralāpo 'yātayāmā me yajñe 'sad akṣitir me yajñe 'saditi //
AB, 6, 33, 13.0 ayātayāmā vā akṣitir aitaśapralāpo 'yātayāmā me yajñe 'sad akṣitir me yajñe 'saditi //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
Atharvaveda (Paippalāda)
AVP, 4, 17, 2.2 āsye cana te viṣaṃ kutas te puchadhāv asat //
AVP, 5, 17, 6.2 ato 'dhi te kṛṇavad bhāgadheyam anunmadito agado yathāsat //
AVP, 5, 30, 9.2 yathāsad bahudhānyam ayakṣmaṃ bahupūruṣam //
AVP, 10, 5, 2.1 yo no agnir gārhapatyaḥ paśūnām adhipā asat /
Atharvaveda (Śaunaka)
AVŚ, 1, 22, 2.2 yathāyam arapā asad atho aharito bhuvat //
AVŚ, 1, 26, 1.1 āre 'sāv asmad astu hetir devāso asat /
AVŚ, 2, 1, 2.2 trīṇi padāni nihitā guhāsya yas tāni veda sa pituṣ pitāsat //
AVŚ, 2, 28, 5.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat //
AVŚ, 3, 17, 2.2 virājaḥ śnuṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam ā yavan //
AVŚ, 3, 20, 6.2 yathā naḥ sarva ij janaḥ saṃgatyāṃ sumanā asad dānakāmaś ca no bhuvat //
AVŚ, 3, 23, 5.2 vindasva tvaṃ putraṃ nāri yas tubhyaṃ śam asaccham u tasmai tvam bhava //
AVŚ, 4, 13, 4.2 trāyantāṃ viśvā bhūtāni yathāyam arapā asat //
AVŚ, 6, 5, 2.1 indremaṃ prataraṃ kṛdhi sajātānām asad vaśī /
AVŚ, 6, 75, 3.3 śaśvatībhyaḥ samābhyo yāvat sūryo asad divi //
AVŚ, 6, 128, 1.2 bhadrāham asmai prāyacchan idaṃ rāṣṭram asād iti //
AVŚ, 7, 42, 2.2 ava syataṃ muñcataṃ yan no asat tanūṣu baddhaṃ kṛtam eno asmat //
AVŚ, 7, 56, 8.2 āsye na te viṣaṃ kim u te puchadhāv asat //
AVŚ, 7, 90, 3.1 yathā śepo apāyātai strīṣu cāsad anāvayāḥ /
AVŚ, 8, 5, 21.2 dīrghāyutvāya śataśāradāyāyuṣmān jaradaṣṭir yathāsat //
AVŚ, 8, 7, 22.2 atho kṛṇomi bheṣajaṃ yathāsacchatahāyanaḥ //
AVŚ, 9, 9, 15.2 kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat //
AVŚ, 10, 4, 18.2 teṣām u tṛhyamāṇānāṃ kaḥ svit teṣām asad rasaḥ //
AVŚ, 14, 2, 15.2 sinīvāli prajāyatāṃ bhagasya sumatāv asat //
AVŚ, 14, 2, 21.2 sinīvāli prajāyatāṃ bhagasya sumatāv asat //
AVŚ, 16, 6, 11.0 tad amuṣmā agne devāḥ parāvahantu vadhrir yathāsad vithuro na sādhuḥ //
AVŚ, 18, 1, 12.1 kiṃ bhrātāsad yad anāthaṃ bhavāti kim u svasā yan nirṛtir nigacchāt /
AVŚ, 18, 2, 30.2 tenā janasyāso bhartā yo 'trāsad ajīvanaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 9, 32.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsad iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 12, 2.0 śamitre svadhitiṃ prayacchann āha eṣā te 'śriḥ prajñātāsad iti //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 4, 1.3 sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokān jita in nvasāv asat ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 13.4 bheṣajamasi bheṣajaṃ gave 'śvāya puruṣāya bheṣajaṃ sugaṃ meṣāya meṣyai subheṣajaṃ yathāsaditi //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 1.6 gṛhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
HirGS, 2, 6, 11.6 yathā jyoksumanā asat /
Jaiminigṛhyasūtra
JaimGS, 1, 21, 5.1 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
JaimGS, 2, 2, 10.1 etad vaḥ pitaro vāso gṛhān naḥ pitaro dattādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajaṃ yatheha puruṣo 'sad iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 51, 6.2 sa ya etad gāyād annāda eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 8.2 sa ya etad gāyāc chrīmān eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 12.2 sa ya etad gāyād brahmavarcasy eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 2.2 sa ya etad gāyāt prajāvān eva so 'sad asmān u devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 4.4 sa ya etad gāyāt paśumān eva so 'sad asmān u ca sa vāyuṃ ca devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 6.2 sa ya etad gāyāt svargaloka eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 8.4 sa ya etad gāyād apaśur eva so 'san mām u sa devānām ṛchād ya etad gāyād iti //
Jaiminīyabrāhmaṇa
JB, 1, 106, 5.0 so 'bravīd agne yatara āvayor idam ujjayāt tan nau sahāsad iti //
JB, 1, 155, 28.0 tasmād u haitasmāt sāmno naiva kadācaneyāt sendro me sadevo yajño 'sad iti //
JB, 1, 160, 3.0 sabham avibham asad iti ha vā etena stuvanti //
JB, 1, 167, 17.0 tad api vijñānam asat //
JB, 1, 231, 5.0 sakṛddhy eva parastāt trivṛte hiṃkurvanti yat prāyaṇaṃ tad udayanam asad iti //
JB, 1, 235, 12.0 kṛtam id u daśa kṛtam asat //
JB, 1, 241, 18.0 antye tu sa loky asad yas teṣām eko 'sad ye 'sya lokasya trātāraḥ //
JB, 1, 241, 18.0 antye tu sa loky asad yas teṣām eko 'sad ye 'sya lokasya trātāraḥ //
JB, 1, 315, 23.0 yat prāyaṇaṃ tad udayanam asat //
JB, 1, 354, 6.0 somavikrayiṇe tu kiṃcit kaṃ deyaṃ nen no 'bhiṣavo hato 'sad iti //
JB, 2, 129, 18.0 atha yām udavasānīyāyām ekāṃ karma karma me dakṣiṇāvad asad iti //
Jaiminīyaśrautasūtra
JaimŚS, 17, 10.0 yat prāyaṇaṃ tad udayanam asad iti //
JaimŚS, 20, 9.0 tad api vijñānam asat //
Kauśikasūtra
KauśS, 3, 3, 5.0 aśvinā phālaṃ kalpayatām upāvatu bṛhaspatir yathāsad bahudhānyam ayakṣmaṃ bahupūruṣam iti phālam atikarṣati //
KauśS, 11, 10, 6.2 yatheha puruṣo 'sat /
Kauṣītakibrāhmaṇa
KauṣB, 7, 12, 6.0 asau vai somo rājā vicakṣaṇaścandramā abhiṣuto 'sad iti //
KauṣB, 8, 11, 15.0 ayātayāmābhir me vaṣaṭkṛtam asad iti //
KauṣB, 9, 3, 36.0 tad u hotāram abhibhāṣante yathā hotar abhayam asat tathā kurviti //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 11.2 tena brahmāṇo vapatedam adyāyuṣmāñ jaradaṣṭir yathāsad ayam asau /
Kāṭhakasaṃhitā
KS, 10, 7, 45.0 yad evemān asurāñ jayāma tan nas sahāsad iti //
KS, 11, 8, 77.0 viśve devā jaradaṣṭir yathāsad iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 2.2 varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe //
MS, 1, 2, 9, 7.2 yaṃ bahavo 'nujīvān yo bahūnām asad vaśī //
MS, 1, 3, 15, 4.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 1, 3, 26, 5.2 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat //
MS, 1, 8, 4, 55.0 so 'bravīn maddevatyaiva samidasad iti //
MS, 1, 11, 4, 5.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 2, 1, 3, 43.0 atho anumatavajro 'sad iti //
MS, 2, 2, 6, 4.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 2, 3, 4, 19.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat //
MS, 2, 7, 12, 8.2 girā ca śruṣṭiḥ sabharā asan no nedīyā it sṛṇyaḥ pakvam āyat //
MS, 2, 9, 2, 4.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 2, 9, 9, 2.2 yathā naḥ śam asad dvipade catuṣpade viśvaṃ puṣṭaṃ grāme asminn anāturam //
MS, 2, 10, 2, 6.2 tasmai viśaḥ samanamanta daivīr ayam ugro vihavyo yathāsat //
MS, 2, 10, 4, 2.1 indremaṃ prataraṃ naya sajātānām asad vaśī /
MS, 2, 10, 4, 2.2 rāyaspoṣeṇa saṃsṛja devebhyo bhāgadā asat //
Mānavagṛhyasūtra
MānGS, 1, 10, 15.4 gṛbhṇāmi te 'sau bhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 11, 11, 3.0 evā hy asi vīrayur iti samānaṃ vadantīdam ittham asad iti //
PB, 11, 11, 7.0 āmahīyavaṃ bhavati kᄆptiś cānnādyaṃ ca samānaṃ vadantīṣu kriyata idam ittham asad iti //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 11.2 tena brahmāṇo vapatedam asyāyuṣyaṃ jaradaṣṭir yathāsaditi //
Taittirīyabrāhmaṇa
TB, 2, 1, 6, 2.8 tan nau sahāsad iti /
TB, 2, 2, 8, 4.7 sarveṣāṃ nas tat sahāsad iti /
Taittirīyasaṃhitā
TS, 2, 1, 11, 4.3 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat /
TS, 4, 5, 1, 6.2 yathā naḥ sarvam ij jagad ayakṣmaṃ sumanā asat //
TS, 5, 4, 8, 2.0 vasor me dhārāsad iti vā eṣā hūyate //
TS, 6, 1, 4, 39.0 supārā no asad vaśa ity āha //
TS, 6, 2, 8, 44.0 yad eva gṛhītasyāhutasya bahiḥparidhi skandāt tan me bhrātṝṇām bhāgadheyam asad iti //
TS, 6, 5, 6, 15.0 yo 'to jāyātā asmākaṃ sa eko 'sat //
Taittirīyāraṇyaka
TĀ, 5, 1, 1.5 sarveṣāṃ nas tat sahāsad iti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 33.2 yatheha puruṣo 'sat //
VSM, 4, 11.2 daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe /
VSM, 8, 4.2 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat /
VSM, 8, 46.2 tasmai viśaḥ samanamanta pūrvīr ayam ugro vihavyo yathāsat /
VSM, 12, 68.2 girā ca śruṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam eyāt //
Vārāhagṛhyasūtra
VārGS, 4, 12.2 tena brahmāṇo vapatedam asyāyuṣmān ayaṃ jaradaṣṭir yathāsat /
VārGS, 14, 13.2 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
Āpastambaśrautasūtra
ĀpŚS, 20, 3, 1.3 yad va eṣa karoti tad vaḥ kṛtam asad iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 10.2 tena brahmāṇo vapatedam asyāyuṣmān jaradaṣṭir yathāsad iti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 2, 1, 4, 23.6 ned asmād idam parāg vīryam asad iti tasmāt punar āvartayati //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 4, 6, 4, 6.3 tasmai viśaḥ samanamanta pūrvīr ayam ugro vihavyo yathāsat /
ŚBM, 4, 6, 8, 17.5 yan nānādhiṣṇyā bhavanti varīyān ākāśo 'sat paricaraṇāyeti /
ŚBM, 4, 6, 8, 17.6 atha yan nānāpuroḍāśā bhūyo havir ucchiṣṭam asat samāptyā iti //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 10, 4, 1, 7.7 ned agnir evāsan nendra iti /
ŚBM, 10, 4, 3, 9.3 te hocur nāto 'paraḥ kaścana saha śarīreṇāmṛto 'sat /
ŚBM, 10, 4, 3, 9.4 yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā vā karmaṇā veti /
ŚBM, 10, 4, 3, 9.4 yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā vā karmaṇā veti /
ŚBM, 13, 5, 2, 3.0 tayoḥ śayānayoḥ aśvaṃ yajamāno 'bhimethaty ut sakthyā ava gudaṃ dhehīti taṃ na kaścana pratyabhimethati ned yajamānam pratipratiḥ kaścid asad iti //
ŚBM, 13, 7, 1, 3.5 sarvam āgneyam asad iti //
ŚBM, 13, 7, 1, 4.4 sarvam aindram asad iti //
ŚBM, 13, 7, 1, 5.4 sarvaṃ sauryam asad iti //
ŚBM, 13, 7, 1, 6.4 sarvam vaiśvadevam asad iti //
ŚBM, 13, 8, 1, 10.1 kamvati kuryāt kam me'sad iti /
ŚBM, 13, 8, 1, 10.2 atho śamvati śam me'sad iti /
ŚBM, 13, 8, 1, 20.6 oṣadhīnāṃ ha mūlāny upasarpanty atho ned asyā antarhito 'sad iti //
ŚBM, 13, 8, 3, 13.2 avakābhiḥ pracchādayati kam me 'sad iti /
ŚBM, 13, 8, 4, 1.5 śamīmayam uttarataḥ śaṃ me 'sad iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 3, 5.0 asat su me jaritaḥ sābhivega iti vāsukraṃ pūrvaṃ śastvā mahān indro nṛvad ā carṣaṇiprā ityetasmiṃstraiṣṭubhe nividaṃ dadhāti //
Ṛgveda
ṚV, 1, 9, 5.2 asad it te vibhu prabhu //
ṚV, 1, 57, 2.1 adha te viśvam anu hāsad iṣṭaya āpo nimneva savanā haviṣmataḥ /
ṚV, 1, 89, 5.2 pūṣā no yathā vedasām asad vṛdhe rakṣitā pāyur adabdhaḥ svastaye //
ṚV, 1, 107, 1.2 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat //
ṚV, 1, 114, 1.2 yathā śam asad dvipade catuṣpade viśvam puṣṭaṃ grāme asminn anāturam //
ṚV, 1, 125, 2.1 sugur asat suhiraṇyaḥ svaśvo bṛhad asmai vaya indro dadhāti /
ṚV, 1, 129, 8.3 hatem asan na vakṣati kṣiptā jūrṇir na vakṣati //
ṚV, 1, 143, 6.1 kuvin no agnir ucathasya vīr asad vasuṣ kuvid vasubhiḥ kāmam āvarat /
ṚV, 1, 156, 2.2 yo jātam asya mahato mahi bravat sed u śravobhir yujyaṃ cid abhy asat //
ṚV, 1, 164, 16.2 kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat //
ṚV, 1, 173, 9.2 asad yathā na indro vandaneṣṭhās turo na karma nayamāna ukthā //
ṚV, 1, 173, 10.1 viṣpardhaso narāṃ na śaṃsair asmākāsad indro vajrahastaḥ /
ṚV, 1, 176, 5.1 āvo yasya dvibarhaso 'rkeṣu sānuṣag asat /
ṚV, 1, 186, 3.2 asad yathā no varuṇaḥ sukīrtir iṣaś ca parṣad arigūrtaḥ sūriḥ //
ṚV, 2, 23, 14.2 āvis tat kṛṣva yad asat ta ukthyam bṛhaspate vi parirāpo ardaya //
ṚV, 2, 26, 1.1 ṛjur icchaṃso vanavad vanuṣyato devayann id adevayantam abhy asat /
ṚV, 3, 23, 3.2 agniṃ stuhi daivavātaṃ devaśravo yo janānām asad vaśī //
ṚV, 3, 51, 11.1 yas te anu svadhām asat sute ni yaccha tanvam /
ṚV, 4, 2, 10.2 prīted asaddhotrā sā yaviṣṭhāsāma yasya vidhato vṛdhāsaḥ //
ṚV, 4, 4, 7.2 piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ //
ṚV, 4, 16, 20.2 nū cid yathā naḥ sakhyā viyoṣad asan na ugro 'vitā tanūpāḥ //
ṚV, 6, 23, 5.2 sute some stumasi śaṃsad ukthendrāya brahma vardhanaṃ yathāsat //
ṚV, 6, 23, 10.2 asad yathā jaritra uta sūrir indro rāyo viśvavārasya dātā //
ṚV, 6, 34, 5.2 asad yathā mahati vṛtratūrya indro viśvāyur avitā vṛdhaś ca //
ṚV, 7, 20, 8.1 yas ta indra priyo jano dadāśad asan nireke adrivaḥ sakhā te /
ṚV, 7, 53, 3.2 asme dhattaṃ yad asad askṛdhoyu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 85, 4.2 āvavartad avase vāṃ haviṣmān asad it sa suvitāya prayasvān //
ṚV, 8, 20, 17.2 yuvānas tathed asat //
ṚV, 8, 28, 4.1 yathā vaśanti devās tathed asat tad eṣāṃ nakir ā minat /
ṚV, 8, 31, 3.1 tasya dyumāṁ asad ratho devajūtaḥ sa śūśuvat /
ṚV, 8, 31, 18.1 asad atra suvīryam uta tyad āśvaśvyam /
ṚV, 8, 61, 4.1 aprāmisatya maghavan tathed asad indra kratvā yathā vaśaḥ /
ṚV, 8, 89, 4.1 abhi pra bhara dhṛṣatā dhṛṣanmanaḥ śravaś cit te asad bṛhat /
ṚV, 9, 89, 6.2 asat ta utso gṛṇate niyutvān madhvo aṃśuḥ pavata indriyāya //
ṚV, 10, 10, 11.1 kim bhrātāsad yad anātham bhavāti kim u svasā yan nirṛtir nigacchāt /
ṚV, 10, 27, 1.1 asat su me jaritaḥ sābhivego yat sunvate yajamānāya śikṣam /
ṚV, 10, 29, 2.2 anu triśokaḥ śatam āvahan nṝn kutsena ratho yo asat sasavān //
ṚV, 10, 37, 10.2 yathā śam adhvañcham asad duroṇe tat sūrya draviṇaṃ dhehi citram //
ṚV, 10, 89, 14.1 karhi svit sā ta indra cetyāsad aghasya yad bhinado rakṣa eṣat /
ṚV, 10, 101, 3.2 girā ca śruṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam eyāt //
ṚV, 10, 137, 5.2 trāyantāṃ viśvā bhūtāni yathāyam arapā asat //
ṚV, 10, 141, 4.2 yathā naḥ sarva ij janaḥ saṃgatyāṃ sumanā asat //
Ṛgvedakhilāni
ṚVKh, 2, 10, 6.1 saṃ vo manāṃsi jānātāṃ saṃ nābhiḥ saṃ tato 'sat /
ṚVKh, 4, 6, 8.2 tan ma ā badhnāmi śataśāradāyāyuṣmān jaradaṣṭir yathāsat //
ṚVKh, 4, 10, 2.2 trīṇi padāni nihitā guhāsya yas tāni veda sa pituṣ pitāsat //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 5, 8.3 yatheha puruṣo 'sat /