Occurrences

Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Matsyapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 10, 1.6 paripṛṣṭāḥ paripraśnīkṛtāśca te buddhā bhagavanto bhaviṣyanti kulaputraiḥ kuladuhitṛbhiścaināmeva prajñāpāramitām /
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 22.3 anubaddhāstaiḥ paurvakāstathāgatā arhantaḥ samyaksaṃbuddhāḥ paripṛṣṭāḥ paripṛcchitāḥ paripraśnīkṛtāḥ /
Mahābhārata
MBh, 5, 138, 6.3 tattvārthaṃ paripṛṣṭāśca niyatenānasūyayā //
MBh, 12, 138, 6.1 tasmai viniścayārthaṃ sa paripṛṣṭārthaniścayaḥ /
MBh, 12, 297, 4.1 satkṛtya paripṛṣṭaḥ san sumahātmā mahātapāḥ /
MBh, 14, 16, 15.1 asmābhiḥ paripṛṣṭaśca yad āha bharatarṣabha /
Rāmāyaṇa
Rām, Yu, 11, 25.1 ityevaṃ paripṛṣṭāste svaṃ svaṃ matam atandritāḥ /
Harivaṃśa
HV, 1, 14.2 satkṛtya paripṛṣṭas tu sa mahātmā mahātapāḥ /
Matsyapurāṇa
MPur, 69, 1.2 purā rathaṃtare kalpe paripṛṣṭo mahātmanā /
MPur, 69, 12.1 kathānte bhīmasenena paripṛṣṭaḥ pratāpavān /
MPur, 70, 21.2 apraṇamyāvalepena paripṛṣṭaḥ sa yogavit /
MPur, 70, 24.2 paripṛṣṭo'smi tenāśu viyogo vo bhaviṣyati /
MPur, 81, 2.2 paripṛṣṭamidaṃ jagatpriyaṃ te vibudhānāmapi durlabhaṃ mahattvāt /
Kathāsaritsāgara
KSS, 3, 4, 372.2 paripṛṣṭaḥ sa tatkālamuvācedaṃ vidūṣakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 1.2 eṣa eva purā praśnaḥ paripṛṣṭo maheśvaram /