Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa

Gopathabrāhmaṇa
GB, 1, 5, 8, 24.0 evam ānantyam ātmānaṃ dattvānantyam āśnuta //
Jaiminīyabrāhmaṇa
JB, 1, 127, 12.0 tato vai sa deveṣv amartyaṃ gandharvalokam āśnuta //
JB, 1, 166, 18.0 tato vai sa deveṣv amartyaṃ gandharvalokam āśnuta //
JB, 1, 205, 8.0 etābhir vā indro vṛtram ahann etābhiḥ śriyam āśnutauṣam eva //
JB, 2, 129, 7.0 devatānām eva purodhām āśnuta //
JB, 2, 129, 10.0 saprajāpatikānām eva tena devatānāṃ purodhām āśnuta //
JB, 2, 129, 14.0 tad yā aṣṭau prātassavane dadāty aṣṭau vasavo vasūnām eva purodhām āśnuta //
JB, 2, 129, 15.0 atha yā ekādaśa mādhyaṃdine savana ekādaśa rudrā rudrāṇām eva tena purodhām āśnuta //
JB, 2, 129, 16.0 atha yā dvādaśa tṛtīyasavane dvādaśādityā ādityānām eva tena purodhām āśnuta //
JB, 2, 129, 17.0 atha yām anūbaṃdhyāyām ekāṃ mitrāvaruṇayor eva tena purodhām āśnuta //
JB, 2, 129, 19.0 atha yam anusavanam aśvaṃ tṛtīyaśaḥ prajāpater eva tena purodhām āśnuta //
Pañcaviṃśabrāhmaṇa
PB, 11, 10, 21.0 etena vai yamo 'napajayyam amuṣya lokasyādhipatyam āśnutānapajayyam amuṣya lokasyādhipatyam aśnute yāmena tuṣṭuvānaḥ //
PB, 13, 3, 17.0 etena vai vadhryaśva ānūpaḥ paśūnāṃ bhūmānam āśnuta paśūnāṃ bhūmānam aśnuta ānūpena tuṣṭuvānaḥ //
PB, 13, 5, 20.0 etena vai pṛthī vainya ubhayeṣāṃ paśūnām ādhipatyam āśnutobhayeṣāṃ paśūnām ādhipatyam aśnute pārthena tuṣṭuvānaḥ //
PB, 14, 9, 12.0 devaṃ vā etaṃ mṛgayur iti vadanty etena vai sa ubhayeṣāṃ paśūnām ādhipatyam āśnutobhayeṣāṃ paśūnām ādhipatyam aśnute mārgīyaveṇa tuṣṭuvānaḥ //
PB, 14, 11, 36.0 agnir akāmayata viśo viśo 'tithis syāṃ viśo viśa ātithyam aśnuvīyeti sa tapo 'tapyata sa etad viśoviśīyam apaśyat tena viśo viśo 'tithir abhavat viśo viśa ātithyam āśnuta viśo viśo 'tithir bhavati viśo viśa ātithyam aśnute viśoviśīyena tuṣṭuvānaḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 5, 5.1 etābhirvai devatābhirvaruṇa etasya somapīthamāśnuta /