Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa

Aitareyabrāhmaṇa
AB, 5, 28, 11.0 saṃvatsareṇa hāsyāgninā cityeneṣṭam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
Atharvaveda (Śaunaka)
AVŚ, 10, 2, 8.2 citvā cityaṃ hanvoḥ pūruṣasya divaṃ ruroha katamaḥ sa devaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 3, 34.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinimlupta indriyaiś ca pāpasparśaiḥ punar mām aitv indriyam ity etābhyām ājyāhutī juhuyāt //
Kāṭhakasaṃhitā
KS, 7, 7, 42.0 sapta vai bandhumatīr iṣṭakā agnau citya upadhīyante //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 10, 1.0 sapta vai bandhumatīr iṣṭakā agnau cityā upadhīyante //
MS, 1, 5, 13, 1.0 agniṃ vā ete cityaṃ cinvate ya āhitāgnayo darśapūrṇamāsinaḥ //
Taittirīyasaṃhitā
TS, 5, 1, 8, 46.1 sarvāṇi rūpāṇy agnau citye kriyante //
TS, 5, 1, 8, 47.1 tasmād etā agneś cityasya bhavanti //
TS, 5, 5, 2, 6.0 yat samacinvan tac cityasya cityatvam //
TS, 5, 5, 2, 6.0 yat samacinvan tac cityasya cityatvam //
Vārāhaśrautasūtra
VārŚS, 2, 2, 5, 22.1 yady agnicid anagnicityaṃ somam āhared ekaviṃśatim upadadhītāṣṭau nānāmantrās trayodaśa ca lokaṃpṛṇāḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 2, 16.1 so 'syaiṣa citya āsīt /
ŚBM, 6, 1, 2, 16.2 cetavyo hyasyāsīt tasmāccityaś citya u evāyaṃ yajamānasya bhavati cetavyo hyasya bhavati tasmād v eva cityaḥ //
ŚBM, 6, 1, 2, 16.2 cetavyo hyasyāsīt tasmāccityaś citya u evāyaṃ yajamānasya bhavati cetavyo hyasya bhavati tasmād v eva cityaḥ //
ŚBM, 6, 1, 2, 16.2 cetavyo hyasyāsīt tasmāccityaś citya u evāyaṃ yajamānasya bhavati cetavyo hyasya bhavati tasmād v eva cityaḥ //
Mahābhārata
MBh, 14, 10, 31.1 tataḥ saṃvartaś cityagato mahātmā yathā vahniḥ prajvalito dvitīyaḥ /
Rāmāyaṇa
Rām, Bā, 13, 22.3 sa cityo rājasiṃhasya saṃcitaḥ kuśalair dvijaiḥ //