Occurrences
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Śāṅkhāyanaśrautasūtra
Atharvaveda (Śaunaka)
AVŚ, 7, 73, 3.2 tam u viśve amṛtāso juṣāṇā gandharvasya praty āsnā rihanti //
AVŚ, 18, 3, 18.1 añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 10, 1.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 16.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti /
Ṛgveda
ṚV, 1, 22, 14.1 tayor id ghṛtavat payo viprā rihanti dhītibhiḥ /
ṚV, 1, 146, 2.2 urvyāḥ pado ni dadhāti sānau rihanty ūdho aruṣāso asya //
ṚV, 1, 186, 7.1 uta na īm matayo 'śvayogāḥ śiśuṃ na gāvas taruṇaṃ rihanti /
ṚV, 2, 35, 13.1 sa īṃ vṛṣājanayat tāsu garbhaṃ sa īṃ śiśur dhayati taṃ rihanti /
ṚV, 3, 41, 5.1 matayaḥ somapām uruṃ rihanti śavasas patim /
ṚV, 9, 85, 11.2 śiśuṃ rihanti matayaḥ panipnataṃ hiraṇyayaṃ śakunaṃ kṣāmaṇi sthām //
ṚV, 9, 86, 31.2 saṃ dhītayo vāvaśānā anūṣata śiśuṃ rihanti matayaḥ panipnatam //
ṚV, 9, 86, 43.1 añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate /
ṚV, 9, 86, 46.2 aṃśuṃ rihanti matayaḥ panipnataṃ girā yadi nirṇijam ṛgmiṇo yayuḥ //
ṚV, 9, 97, 57.1 induṃ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na gṛdhrāḥ /
ṚV, 9, 100, 1.2 vatsaṃ na pūrva āyuni jātaṃ rihanti mātaraḥ //
ṚV, 9, 100, 7.1 tvāṃ rihanti mātaro harim pavitre adruhaḥ /
ṚV, 10, 123, 1.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti //
ṚV, 10, 123, 3.2 ṛtasya sānāv adhi cakramāṇā rihanti madhvo amṛtasya vāṇīḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 23.2 tam īṃ viśve 'mṛtāso juṣāṇā gandharvasya pratyāsnā rihanti /