Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Mahābhārata
Śvetāśvataropaniṣad
Daśakumāracarita
Kāvyādarśa

Atharvaveda (Śaunaka)
AVŚ, 5, 20, 4.1 saṃjayan pṛtanā ūrdhvamāyur gṛhyā gṛhṇāno bahudhā vi cakṣva /
AVŚ, 5, 20, 5.2 nārī putraṃ dhāvatu hastagṛhyāmitrī bhītā samare vadhānām //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 26.12 agṛhyo na hi gṛhyate /
BĀU, 4, 2, 4.9 agṛhyo na hi gṛhyate /
BĀU, 4, 5, 15.5 agṛhyo na hi gṛhyate /
Mahābhārata
MBh, 13, 101, 57.1 gṛhyā hi devatā nityam āśaṃsanti gṛhāt sadā /
Śvetāśvataropaniṣad
ŚvetU, 1, 13.2 sa bhūya evendhanayonigṛhyas tadvobhayaṃ vai praṇavena dehe //
Daśakumāracarita
DKCar, 2, 1, 74.1 so 'yameva hyamunā rūpaṇe dhanamitrākhyayā cāntarito mantavyaḥ sa evāyaṃ nirgamapyabandhanād aṅgarājamapavarjitaṃ ca kośavāhanamekīkṛtyāsmadgṛhyeṇāmunā saha rājanyakenaikānte sukhopaviṣṭamiha devamupatiṣṭhatu yadi na doṣaḥ iti //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 179.2 na hīndugṛhyeṣūgreṣu sūryagṛhyo madhur bhavet //
KāvĀ, Dvitīyaḥ paricchedaḥ, 179.2 na hīndugṛhyeṣūgreṣu sūryagṛhyo madhur bhavet //