Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara
Rasārṇava
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 69, 18.1 svapatnīprabhavān pañca labdhān krītān vivardhitān /
MBh, 1, 69, 43.8 viśvāmitrasutā ceyaṃ kaṇvena ca vivardhitā /
MBh, 3, 287, 25.1 tādṛśe hi kule jātā kule caiva vivardhitā /
MBh, 3, 288, 13.1 iyaṃ brahman mama sutā bālā sukhavivardhitā /
MBh, 5, 15, 2.1 vivardhitaśca ṛṣibhir havyaiḥ kavyaiśca bhāmini /
MBh, 6, 117, 22.1 avakīrṇas tv ahaṃ kuntyā sūtena ca vivardhitaḥ /
MBh, 7, 71, 22.2 tvayā saṃjanito 'tyarthaṃ karṇena ca vivardhitaḥ //
MBh, 8, 4, 49.2 kālena mahatā yattāḥ kule ye ca vivardhitāḥ //
MBh, 12, 38, 3.1 prāyaścittakathā hyeṣā bhakṣyābhakṣyavivardhitā /
MBh, 12, 281, 4.1 nyāyāgataṃ dhanaṃ varṇair nyāyenaiva vivardhitam /
MBh, 12, 321, 17.1 dharmasya kulasaṃtāno mahān ebhir vivardhitaḥ /
MBh, 15, 16, 21.1 bhavatkṛtam imaṃ snehaṃ yudhiṣṭhiravivardhitam /
Rāmāyaṇa
Rām, Ay, 98, 8.1 yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ /
Rām, Su, 1, 77.1 aham ikṣvākunāthena sagareṇa vivardhitaḥ /
Rām, Utt, 12, 10.1 iyaṃ mamātmajā rājaṃstasyāḥ kukṣau vivardhitā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 157.1 maricapippalināgaracitrakān kramavivardhitabhāgasamāhṛtān /
AHS, Cikitsitasthāna, 17, 6.1 ārdrakaṃ vā samaguḍaṃ prakuñcārdhavivardhitam /
AHS, Cikitsitasthāna, 19, 42.1 niśākaṇānāgaravellatauvaraṃ savahnitāpyaṃ kramaśo vivardhitam /
AHS, Kalpasiddhisthāna, 6, 15.1 snehapāke tvamānoktau caturguṇavivardhitam /
Harivaṃśa
HV, 6, 9.3 dhanuṣkoṭyā tadā vainyas tena śailā vivardhitāḥ //
Matsyapurāṇa
MPur, 126, 38.1 sūryeṇa gobhirhi vivardhitābhir adbhiḥ punaścaiva samucchritābhiḥ /
Suśrutasaṃhitā
Su, Sū., 16, 9.1 evaṃ vivardhitaḥ karṇaśchidyate tu dvidhā nṛṇām /
Su, Nid., 5, 20.3 antarbhūmiṃ vigāheta mūlair vṛṣṭivivardhitaiḥ //
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Utt., 52, 6.2 pañcaprakāraḥ kathito bhiṣagbhir vivardhito yakṣmavikārakṛt syāt //
Tantrākhyāyikā
TAkhy, 2, 327.1 strīkṣīreṇa vivardhito yāvat tadgṛhe nivasāmi tāvan me mātā svayūthyaiś carati //
TAkhy, 2, 338.1 stanyakṣīreṇa vivardhitaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 82.3 dhanuṣkoṭyā tadā vainyas tena śailā vivardhitāḥ //
ViPur, 1, 15, 7.2 bhaviṣyaṃ jānatā pūrvaṃ mayā gobhir vivardhitā //
Śatakatraya
ŚTr, 2, 61.1 veśyāsau madanajvālā rūpendhanavivardhitā /
Bhāratamañjarī
BhāMañj, 5, 353.1 vivekālaṃkṛtaṃ ceto rūpaṃ guṇavivardhitam /
BhāMañj, 12, 15.2 bhīmaṃ māyāmayaṃ paścātkṛṣṇabuddhyā vivardhitam //
BhāMañj, 13, 1640.1 gautamenāśrame pūrvaṃ śiśurhastī vivardhitaḥ /
Kathāsaritsāgara
KSS, 5, 1, 161.1 tadaiva ca dadau tasmai sutāṃ kleśavivardhitām /
Rasārṇava
RArṇ, 18, 132.2 divyatejaḥsamāyuktā kāmaśaktivivardhitā /
Ānandakanda
ĀK, 1, 15, 327.2 matkarāṃbujanītena pīyūṣeṇa vivardhitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 10.2 vistīrṇopalatoyaughāṃ saritsaravivardhitām //
SkPur (Rkh), Revākhaṇḍa, 11, 37.1 aśraddadhānāḥ puruṣā mūrkhā dambhavivardhitāḥ /