Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Āpastambagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Nāradasmṛti
Bhāgavatapurāṇa

Atharvaveda (Paippalāda)
AVP, 4, 38, 7.1 yayo rathaḥ satyavartmarjuraśmir mithuyā carantam abhiyāti dūṣayan /
Atharvaveda (Śaunaka)
AVŚ, 4, 29, 7.1 yayo rathaḥ satyavartma ṛjuraśmir mithuyā carantam abhiyāti dūṣayan /
Kauśikasūtra
KauśS, 2, 5, 3.0 yānenābhiyāti //
Āpastambagṛhyasūtra
ĀpGS, 5, 25.1 te uttarābhir abhiyāti //
Mahābhārata
MBh, 7, 134, 31.2 abhiyātyeṣa bībhatsuḥ sūtaputrajighāṃsayā //
MBh, 7, 147, 26.3 eṣa bhīmo 'bhiyātyugraḥ punar āvartya vāhinīm //
MBh, 7, 149, 3.1 abhiyāti drutaṃ karṇaṃ tad vāraya mahāratham /
MBh, 8, 57, 24.2 eka evābhiyāti tvāṃ paśya sāphalyam ātmanaḥ //
Rāmāyaṇa
Rām, Ki, 41, 37.2 muhūrtārdhena taṃ śīghram abhiyāti śiloccayam //
Kirātārjunīya
Kir, 13, 5.2 avadhūya virodhinīḥ kim ārān mṛgajātīr abhiyāti māṃ javena //
Nāradasmṛti
NāSmṛ, 2, 18, 26.2 abhiyāti parān rājā tadendraḥ sa udāhṛtaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 23, 36.1 vijayābhimukho rājā śrutvaitadabhiyāti yān /