Occurrences

Sāmavidhānabrāhmaṇa
Mahābhārata
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Śatakatraya
Bhāgavatapurāṇa
Śukasaptati
Parāśaradharmasaṃhitā

Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 11.1 vedārthasya prakāśena tamo hārdaṃ nivārayan /
Mahābhārata
MBh, 3, 17, 30.2 nivārayantaṃ saṃgrāme balāt saubhaṃ sarājakam //
MBh, 7, 135, 38.2 nivārayantau bāṇaughaiḥ parasparam amarṣiṇau /
MBh, 10, 9, 5.1 nivārayantaṃ kṛcchrāt tāñ śvāpadān saṃcikhādiṣūn /
Bodhicaryāvatāra
BoCA, 8, 185.2 apramādakathāṃ smṛtvā styānamiddhaṃ nivārayan //
Daśakumāracarita
DKCar, 2, 2, 18.1 svakuṭumbakaṃ cāvasāditam eṣā kumatirna kalyāṇa iti nivārayantyāṃ mayi vanavāsāya kopāt prasthitā //
Kirātārjunīya
Kir, 14, 52.1 gataiḥ pareṣām avibhāvanīyatāṃ nivārayadbhir vipadaṃ vidūragaiḥ /
Kumārasaṃbhava
KumSaṃ, 3, 56.2 pratikṣaṇaṃ saṃbhramaloladṛṣṭir līlāravindena nivārayantī //
KumSaṃ, 5, 3.2 uvāca menā parirabhya vakṣasā nivārayantī mahato munivratāt //
Liṅgapurāṇa
LiPur, 1, 72, 45.1 apūjitastadā devaiḥ prāha devānnivārayan /
LiPur, 2, 3, 26.2 nivārayan svake rājye geyayogena keśavam //
Śatakatraya
ŚTr, 2, 21.2 stanottarīyeṇa karoddhṛtena nivārayantī śaśino mayūkhān //
Bhāgavatapurāṇa
BhāgPur, 10, 3, 49.2 vavarṣa parjanya upāṃśugarjitaḥ śeṣo 'nvagādvāri nivārayanphaṇaiḥ //
Śukasaptati
Śusa, 4, 2.9 tena suhṛdāṃ nivārayatāmapi kṛtāvajñenoḍhā sarvarūpalāvaṇyaguṇopetā mohinī viṣakanyā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 47.2 anivārayatāṃ teṣāṃ sarveṣāṃ pātakaṃ bhavet //