Occurrences

Vaikhānasagṛhyasūtra
Liṅgapurāṇa
Vaikhānasadharmasūtra
Garuḍapurāṇa
Rasamañjarī
Tantrasāra
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 1, 11, 5.0 brahmann apa iti somāpa iti ca brahmasomāvṛtvijau pratyekaṃ prekṣya tābhyāṃ tathā praṇayetyuktaḥ ko va iti praṇīya vedyāṃ dakṣiṇottarayoḥ praṇidhī nidhāya saṃviśantāmiti kūrcena jalaṃ saṃsrāvya gāyatryā sruvaṃ prokṣayet //
Liṅgapurāṇa
LiPur, 1, 27, 11.1 darbhair ācchādayeccaiva prokṣayecchuddhavāriṇā /
LiPur, 1, 89, 64.2 tāvanmātraṃ samuddhṛtya prokṣayedvai kuśāṃbhasā //
LiPur, 2, 22, 71.1 ṣaṣṭhenollekhanaṃ kuryāt prokṣayedvāriṇā punaḥ /
LiPur, 2, 24, 16.1 śivagāyatryā śeṣaṃ prokṣayet //
LiPur, 2, 25, 7.2 uttarāgrāḥ śivā rekhāḥ prokṣayedvarmaṇā punaḥ //
LiPur, 2, 30, 3.2 pañcagavyena taṃ deśaṃ prokṣayedbrāhmaṇottamaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Garuḍapurāṇa
GarPur, 1, 23, 15.1 arghyapātraṃ tataḥ kṛtvā tadadbhiḥ prokṣayedyajet //
GarPur, 1, 48, 28.2 tenārghyapātratoyena prokṣayedyāgamaṇḍapam //
Rasamañjarī
RMañj, 4, 29.2 sapta japtena toyena prokṣayet kālacoditam //
Tantrasāra
TantraS, Trayodaśam āhnikam, 12.0 evam arghapātre nyasya puṣpadhūpādyaiḥ pūjayitvā tadvipruḍbhir yāgasāraṃ puṣpādi ca prokṣayet //
Ānandakanda
ĀK, 1, 2, 59.2 prokṣayenmantritaṃ toyaṃ mūrdhni vāmakarasthitam //
ĀK, 1, 2, 88.2 prokṣayenmūlamantreṇa madhyapātrodakena ca //
ĀK, 1, 2, 94.1 śarīramuttamāṅgaṃ ca prokṣayetpīṭhadīpakam /
ĀK, 1, 2, 260.1 pūjāsthānaṃ ca saṃmārjya prokṣayedudakena ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 200, 12.2 āpohiṣṭheti mantreṇa prokṣayedātmanastanum //