Occurrences

Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Pañcārthabhāṣya
Śatakatraya
Acintyastava
Bhāratamañjarī
Bījanighaṇṭu
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasamañjarī
Rasaratnākara
Rasārṇava
Tantrāloka
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haṭhayogapradīpikā
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Carakasaṃhitā
Ca, Śār., 3, 27.2 garbhāvakrāntimuddiśya khuḍḍīkāṃ tatprakāśitam //
Ca, Cik., 1, 4, 57.2 prakāśito dharmaparair icchadbhiḥ sthānamakṣaram //
Mahābhārata
MBh, 5, 144, 10.1 abhrātā viditaḥ pūrvaṃ yuddhakāle prakāśitaḥ /
MBh, 7, 138, 16.1 prakāśitāyāṃ tu tathā dhvajinyāṃ droṇo 'gnikalpaḥ pratapan samantāt /
MBh, 7, 138, 20.2 prakāśitaṃ cābharaṇaprabhābhir bhṛśaṃ prakāśaṃ nṛpate babhūva //
MBh, 7, 139, 1.2 prakāśite tathā loke rajasā ca tamovṛte /
MBh, 7, 162, 2.2 prakāśiteṣu lokeṣu punar yuddham avartata //
MBh, 12, 323, 26.2 gacchadhvaṃ tatra munayas tatrātmā me prakāśitaḥ //
MBh, 12, 349, 15.1 prakāśitastvaṃ svaguṇair yaśogarbhagabhastibhiḥ /
MBh, 12, 349, 15.2 śaśāṅkakarasaṃsparśair hṛdyair ātmaprakāśitaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 58.1 etāvantaṃ ca sā kālaṃ yuṣmabhyaṃ na prakāśitā /
BKŚS, 16, 58.1 mama tv āsīn mayā tāvad brāhmaṇatvaṃ prakāśitam /
BKŚS, 20, 372.1 aho nagaravāsitvaṃ devareṇa prakāśitam /
BKŚS, 27, 113.2 tayā tad ṛṣidattāyai duṣprakāśaṃ prakāśitam //
Divyāvadāna
Divyāv, 17, 410.1 caturvidhā ābharaṇavṛkṣā hastopagāḥ pādopagā guhyāḥ prakāśitāḥ //
Kirātārjunīya
Kir, 3, 16.2 prakāśitatvanmatiśīlasārāḥ kṛtopakārā iva vidviṣas te //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 12, 15.0 atra harṣo nāma divyeṣu viṣayeṣu vidhānajadharmaprakāśiteṣu prītituṣṭipramodāḥ //
Śatakatraya
ŚTr, 2, 20.1 praṇayamadhurāḥ premodgārā rasāśrayatāṃ gatāḥ phaṇitimadhurā mugdhaprāyāḥ prakāśitasammadāḥ /
Acintyastava
Acintyastava, 1, 3.2 svabhāvena na taj jātam iti śūnyaṃ prakāśitam //
Acintyastava, 1, 7.2 riktamuṣṭipratīkāśam ayathārthaprakāśitam //
Acintyastava, 1, 36.1 kalpanāmātram ity asmāt sarvadharmāḥ prakāśitāḥ /
Acintyastava, 1, 43.2 tasmāt pratītyajā bhāvās tvayā śūnyāḥ prakāśitāḥ //
Acintyastava, 1, 46.2 nāstīti kṛtakocchedād ucchedaś ca prakāśitaḥ //
Bhāratamañjarī
BhāMañj, 1, 890.2 prakāśitāgrāḥ pārthena jvaladulmukapāṇinā //
Bījanighaṇṭu
BījaN, 1, 18.2 yugāntakārakaṃ bījaṃ bhairaveṇa prakāśitam spheṃ //
BījaN, 1, 56.2 yad arthibhyaḥ purā guptaṃ tan mayādya prakāśitam //
BījaN, 1, 78.2 yugāntakārakaṃ bījam bhairaveṇa prakāśitam sphreṃ //
Kathāsaritsāgara
KSS, 1, 2, 60.2 tapastuṣṭena tenāsya sarvā vidyāḥ prakāśitāḥ //
KSS, 1, 4, 88.1 tadeva tena śāstraṃ me pāṇinīyaṃ prakāśitam /
KSS, 1, 4, 92.2 tataḥ prakāśitaṃ svāmikumāreṇaiva tasya tat //
KSS, 3, 4, 169.2 kāntiprakāśitadiśaṃ rāhuḥ śaśikalāmiva //
KSS, 4, 3, 65.1 yena jātena na paraṃ mandiraṃ tatprakāśitam /
Mātṛkābhedatantra
MBhT, 6, 19.1 etat suguptabhedaṃ hi tava snehāt prakāśitam /
MBhT, 7, 45.2 tava snehānubandhena kiṃ mayā na prakāśitam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 3.0 anena māyāśaktīrvyaktiyogyāḥ prakurvan ityetadapi prakāśitaṃ tasyāpi pariṇāmitvāt //
Rasamañjarī
RMañj, 6, 92.2 jvarāṅkuśaḥ saṃnipātabhairavo'yaṃ prakāśitaḥ //
Rasaratnākara
RRĀ, Ras.kh., 2, 120.2 krāmakaṃ hy anupānaṃ syāt samyakchaktyā prakāśitam //
Rasārṇava
RArṇ, 1, 6.1 sūcitā sarvatantreṣu yā punarna prakāśitā /
Tantrāloka
TĀ, 3, 169.2 viṣatattvamanackākhyaṃ tava snehātprakāśitam //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 23.0 ṣaḍdarśanacāturāmnāyikasarvamelāpakathātrayodaśakathāsākṣātkāropadeśabhaṅgyānuttarapadādvayatayā kasyacid avadhūtasya pīṭheśvarībhir mahāmelāpasamaye sūtropanibaddho vaktrāmnāyaḥ prakāśitaḥ //
Āryāsaptaśatī
Āsapt, 2, 280.1 dṛṣṭam adṛṣṭaprāyaṃ dayitaṃ kṛtvā prakāśitastanayā /
Āsapt, 2, 677.4 dyaur iva ravicandrābhyāṃ prakāśitā nirmalīkṛtya //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 2.0 śyāmāvasthāyā upa samīpe vartate sā upaśyāmā tayā caturdaśapañcadaśahāyanātmikayā yoṣayā saha madhuvārā madhupānāvṛttiḥ udañjidhārṣṭye atyantadṛḍhataratve prayojako bhavati anena vākyena parisaṃkhyāvidheḥ svarūpaṃ prakāśitaṃ bhavati //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 11.2 bhaved vīryavatī guptā nirvīryā tu prakāśitā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 41.2, 9.0 tatprakārastu dvitīyādhyāye'tra rasakasattvavidhivyākhyāyāṃ prakāśita eva //
Rasārṇavakalpa
RAK, 1, 298.2 sārātsārataraṃ proktaṃ tava snehātprakāśitam //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 61.2 alaṃ śāriputra anenārthena prakāśitena //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 118.2 nakhacandramaṇijyotsnāprakāśitamahāmanāḥ //