Occurrences

Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Vārāhaśrautasūtra
Śatapathabrāhmaṇa

Gopathabrāhmaṇa
GB, 1, 3, 9, 14.0 yac caturthe prayāje samānayati tasmād ime śrotre antarataḥ same iva dīrṇe //
Kauṣītakibrāhmaṇa
KauṣB, 3, 4, 28.0 yad eva caturthe prayāje samānayati tad enam itareṣvanuvibhajati //
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 21.1 caturthe caturthe samānayati //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 16.1 atha caturthe prayāje samānayati barhiṣi /
ŚBM, 1, 5, 3, 16.2 prajā vai barhī reta ājyaṃ tatprajāsvevaitadretaḥ sicyate tena retasā siktenemāḥ prajāḥ punarabhyāvartam prajāyante tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 3, 17.2 yaḥ prayājairyajate yataraṃ vai saṃyattayor mitram āgacchati sa jayati tadetadupabhṛto 'dhi juhūm mitram āgacchati tena prajayati tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 3, 18.2 yo 'smā arātīyati sa upabhṛtam anu yajamānāyaivaitaddviṣantam bhrātṛvyam baliṃ hārayaty attaiva juhūmanvādya upabhṛtamanv attra evaitadādyam baliṃ hārayati tasmāccaturthe prayāje samānayati //
ŚBM, 1, 5, 3, 19.1 sa vā anavamṛśant samānayati /
ŚBM, 1, 5, 3, 19.2 sa yaddhāvamṛśed yajamānaṃ dviṣatā bhrātṛvyenāvamṛśed attāram ādyenāvamṛśet tasmād anavamṛśant samānayati //