Occurrences

Drāhyāyaṇaśrautasūtra
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kāmasūtra
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Tantrāloka
Āryāsaptaśatī

Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 1, 13.0 praveśiteṣu havirdhānaṃ paścimena gatvāsīteti gautamaḥ //
DrāhŚS, 15, 2, 10.0 praveśiteṣūpaviśet //
Aṣṭasāhasrikā
ASāh, 4, 1.42 yatra yatra vā amanuṣyagṛhītaḥ kaścidbhavet puruṣo vā strī vā tatra tatra tasmin maṇiratne praveśitamātre so 'manuṣyastato 'pakrāmet /
Lalitavistara
LalVis, 10, 2.1 samanantarapraveśitaśca bodhisattvo lipiśālām /
Mahābhārata
MBh, 1, 68, 14.1 abhisṛtya ca rājānaṃ viditā sā praveśitā /
MBh, 1, 101, 24.2 pataṃgakānāṃ puccheṣu tvayeṣīkā praveśitā /
MBh, 1, 119, 38.7 ayaṃ naro vai nāgendra apsu baddhvā praveśitaḥ /
MBh, 1, 119, 43.72 ayaṃ naro vai nāgendra hyapsu baddhvā praveśitaḥ /
MBh, 3, 186, 91.2 tasyāham avaśo vaktraṃ daivayogāt praveśitaḥ //
MBh, 7, 50, 21.2 kaccinna bālo yuṣmābhiḥ parānīkaṃ praveśitaḥ //
MBh, 7, 117, 6.2 savrīḍo bhavitā sadyo yenāsīha praveśitaḥ //
MBh, 8, 2, 12.2 mānuṣeṇaiva yuddhena tām avasthāṃ praveśitaḥ //
MBh, 12, 149, 66.3 dharmarājaprayogācca dīrghāṃ nidrāṃ praveśitaḥ //
MBh, 12, 276, 10.2 śāstraiśca bahubhir bhūyaḥ śreyo guhyaṃ praveśitam //
MBh, 13, 16, 39.2 mohitāḥ khalvanenaiva hṛcchayena praveśitāḥ //
Rāmāyaṇa
Rām, Bā, 67, 2.1 te rājavacanād dūtā rājaveśmapraveśitāḥ /
Rām, Ay, 10, 35.1 tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā /
Rām, Ār, 2, 16.2 mama bhāryāṃ śubhācārāṃ virādhāṅke praveśitām /
Rām, Ār, 11, 11.2 praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ //
Rām, Yu, 38, 35.2 dīnā trijaṭayā sītā laṅkām eva praveśitā //
Rām, Yu, 38, 36.2 aśokavanikām eva rākṣasībhiḥ praveśitā //
Rām, Utt, 23, 41.2 raṇāt svapuruṣaiḥ śīghraṃ gṛhāṇyeva praveśitāḥ //
Rām, Utt, 65, 3.1 tato dvijā vasiṣṭhena sārdham aṣṭau praveśitāḥ /
Saṅghabhedavastu
SBhedaV, 1, 137.0 jātamātraḥ kumāro 'ntaḥpuraṃ praveśitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 22.2 saha tena sa potena nāgalokaṃ praveśitaḥ //
BKŚS, 5, 128.2 praveśito 'smi muditair adhiṣṭhānaṃ kumārakaiḥ //
BKŚS, 10, 70.2 manye sārathinopāyair ahaṃ veśaṃ praveśitaḥ //
BKŚS, 10, 90.2 vārīm iva dṛḍhadvārām ādyāṃ kakṣyāṃ praveśitaḥ //
BKŚS, 10, 237.2 dhūrtair asmatprayuktais tvaṃ veśam etaṃ praveśitaḥ //
BKŚS, 12, 8.1 yathaiva gomukhenāsau svam āvāsaṃ praveśitā /
BKŚS, 19, 117.2 svinnakaṇṭakite pāṇau gṛhītvāntaḥ praveśitaḥ //
BKŚS, 27, 33.1 tataś citrīyamāṇena sa nṛpeṇa praveśitaḥ /
Daśakumāracarita
DKCar, 2, 1, 66.1 ārohantamevainaṃ nirvarṇyaharṣotphulladṛṣṭiḥ aye priyasakho 'yamapahāravarmaiva iti paścānniṣīdato 'sya bāhudaṇḍayugalam ubhayabhujamūlapraveśitamagre 'valambya svamaṅgam āliṅgayāmāsa //
Divyāvadāna
Divyāv, 2, 288.0 pañcadaśa lakṣāṇi teṣāṃ vaṇijāṃ dattamavaśiṣṭaṃ svagṛhaṃ praveśitam //
Divyāv, 2, 339.0 sa tena mahatā satkāreṇa praveśita udvartitaḥ snāpito bhojitaḥ //
Divyāv, 19, 552.1 sa tena praveśitaḥ //
Harivaṃśa
HV, 10, 47.2 velāsamīpe 'pahṛto bhūmiṃ caiva praveśitaḥ /
Harṣacarita
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Kāmasūtra
KāSū, 2, 3, 7.1 vadane praveśitaṃ cauṣṭhaṃ manāgapatrapāvagrahītum icchantī syandayati svam oṣṭhaṃ nottaram utsahata iti sphuritakam //
KāSū, 5, 6, 6.3 sukhapraveśitām apasārabhūmiṃ viśālatāṃ veśmanaḥ pramādaṃ rakṣiṇām anityatāṃ parijanasya varṇayeyuḥ /
Matsyapurāṇa
MPur, 140, 42.2 bhṛśānuviddhāstripuraṃ praveśitā yathā śivaścakradhareṇa saṃyuge //
MPur, 167, 25.2 tathaiva sa muniḥ kukṣiṃ punareva praveśitaḥ //
Viṣṇupurāṇa
ViPur, 2, 15, 9.2 sthitastena gṛhītārgho nijaveśmapraveśitaḥ //
ViPur, 5, 7, 17.1 tataḥ praveśitaḥ sarpaiḥ sa kṛṣṇo bhogabandhanam /
Bhāgavatapurāṇa
BhāgPur, 11, 9, 23.1 kīṭaḥ peśaskṛtaṃ dhyāyan kuḍyāṃ tena praveśitaḥ /
Bhāratamañjarī
BhāMañj, 7, 307.2 praveśitaḥ svayaṃ kālakarālavadanodare //
BhāMañj, 13, 1127.2 mantripraveśitastasthau pūjito 'ntaḥpure muniḥ //
BhāMañj, 13, 1389.1 gṛhaṃ praveśitastābhirhemaratnāsanojjvalam /
Hitopadeśa
Hitop, 2, 66.7 atha dūrād eva sādaraṃ rājñā praveśitaḥ sāṣṭāṅgapraṇipātaṃ praṇipatyopaviṣṭaḥ /
Kathāsaritsāgara
KSS, 1, 4, 51.1 aṅgīkurvansa tanmūḍhaśceṭikābhiḥ praveśitaḥ /
KSS, 6, 1, 69.2 praveśitaḥ surān hitvā yayāyam iha nandane //
Rasaratnasamuccaya
RRS, 14, 58.2 ṣaṇniṣkasūtaṃ gandhāśmanyaṣṭaniṣke praveśitam //
Tantrāloka
TĀ, 16, 52.2 praveśito yāgabhuvi hatastatraiva sādhitaḥ //
Āryāsaptaśatī
Āsapt, 2, 63.1 atirabhasena bhujo 'yaṃ vṛtivivareṇa praveśitaḥ sadanam /
Āsapt, 2, 377.1 prathamaṃ praveśitā yā vāsāgāraṃ kathañcana sakhībhiḥ /