Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Śaunaka)
AVŚ, 18, 1, 1.1 o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ puru cid arṇavaṃ jaganvān /
Gopathabrāhmaṇa
GB, 2, 4, 15, 18.0 tad vai khalv ā vāṃ rājānāv adhvare vavṛtyām iti //
Ṛgveda
ṚV, 1, 52, 1.2 atyaṃ na vājaṃ havanasyadaṃ ratham endraṃ vavṛtyām avase suvṛktibhiḥ //
ṚV, 1, 152, 7.1 ā vām mitrāvaruṇā havyajuṣṭiṃ namasā devāv avasā vavṛtyām /
ṚV, 1, 168, 1.2 ā vo 'rvācaḥ suvitāya rodasyor mahe vavṛtyām avase suvṛktibhiḥ //
ṚV, 3, 32, 13.1 yajñenendram avasā cakre arvāg ainaṃ sumnāya navyase vavṛtyām /
ṚV, 5, 49, 1.2 ā vāṃ narā purubhujā vavṛtyāṃ dive dive cid aśvinā sakhīyan //
ṚV, 7, 36, 4.2 pra yo manyuṃ ririkṣato mināty ā sukratum aryamaṇaṃ vavṛtyām //
ṚV, 7, 84, 1.1 ā vāṃ rājānāv adhvare vavṛtyāṃ havyebhir indrāvaruṇā namobhiḥ /
ṚV, 8, 7, 33.2 vavṛtyāṃ citravājān //
ṚV, 10, 10, 1.1 o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ purū cid arṇavaṃ jaganvān /
Ṛgvedakhilāni
ṚVKh, 3, 13, 1.3 o cit sakhāyaṃ sakhyā vavṛtyām //