Occurrences

Aitareyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 7, 1.2 mamed iha śrutaṃ havam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 9.2 mamed iha śrutaṃ havam /
Ṛgveda
ṚV, 1, 120, 6.1 śrutaṃ gāyatraṃ takavānasyāhaṃ ciddhi rirebhāśvinā vām /
ṚV, 1, 122, 6.1 śrutam me mitrāvaruṇā havemota śrutaṃ sadane viśvataḥ sīm /
ṚV, 1, 122, 6.1 śrutam me mitrāvaruṇā havemota śrutaṃ sadane viśvataḥ sīm /
ṚV, 1, 151, 2.2 adha kratuṃ vidataṃ gātum arcata uta śrutaṃ vṛṣaṇā pastyāvataḥ //
ṚV, 1, 184, 2.2 śrutam me acchoktibhir matīnām eṣṭā narā nicetārā ca karṇaiḥ //
ṚV, 2, 41, 4.2 mamed iha śrutaṃ havam //
ṚV, 5, 74, 6.2 nū śrutam ma ā gatam avobhir vājinīvasū //
ṚV, 5, 75, 1.2 stotā vām aśvināv ṛṣi stomena prati bhūṣati mādhvī mama śrutaṃ havam //
ṚV, 5, 75, 2.2 dasrā hiraṇyavartanī suṣumnā sindhuvāhasā mādhvī mama śrutaṃ havam //
ṚV, 5, 75, 3.2 rudrā hiraṇyavartanī juṣāṇā vājinīvasū mādhvī mama śrutaṃ havam //
ṚV, 5, 75, 4.2 uta vāṃ kakuho mṛgaḥ pṛkṣaḥ kṛṇoti vāpuṣo mādhvī mama śrutaṃ havam //
ṚV, 5, 75, 5.2 vibhiś cyavānam aśvinā ni yātho advayāvinam mādhvī mama śrutaṃ havam //
ṚV, 5, 75, 6.2 vayo vahantu pītaye saha sumnebhir aśvinā mādhvī mama śrutaṃ havam //
ṚV, 5, 75, 7.2 tiraś cid aryayā pari vartir yātam adābhyā mādhvī mama śrutaṃ havam //
ṚV, 5, 75, 8.2 avasyum aśvinā yuvaṃ gṛṇantam upa bhūṣatho mādhvī mama śrutaṃ havam //
ṚV, 5, 75, 9.2 ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam //
ṚV, 5, 78, 5.2 śrutam me aśvinā havaṃ saptavadhriṃ ca muñcatam //
ṚV, 7, 68, 2.2 tiro aryo havanāni śrutaṃ naḥ //
ṚV, 7, 68, 8.1 vṛkāya cij jasamānāya śaktam uta śrutaṃ śayave hūyamānā /
ṚV, 8, 26, 11.1 vaiyaśvasya śrutaṃ naroto me asya vedathaḥ /
ṚV, 8, 26, 17.2 śrutam in me amartyā //
ṚV, 10, 92, 13.2 ātmānaṃ vasyo abhi vātam arcata tad aśvinā suhavā yāmani śrutam //
Ṛgvedakhilāni
ṚVKh, 1, 8, 3.1 śrutaṃ havaṃ tarpayatam makhasyuṃ kāmam eṣām ā vahatho havīṃṣi /