Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Bhāgavatapurāṇa
Devīkālottarāgama
Maṇimāhātmya
Mātṛkābhedatantra
Skandapurāṇa
Toḍalatantra
Ānandakanda
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 5, 3.2 kathayasva kathām etāṃ kalyāḥ sma śravaṇe tava //
MBh, 1, 53, 34.2 kathayasva satāṃ śreṣṭha na hi tṛpyāmi sūtaja //
MBh, 1, 82, 5.21 kathayasva punar me 'dya lokavṛttāntam uttamam //
MBh, 1, 107, 6.2 kathayasva na me tṛptiḥ kathyamāneṣu bandhuṣu //
MBh, 1, 119, 38.47 kathayasva mahābāhuṃ bhīmasenaṃ yaśasvini /
MBh, 1, 126, 32.2 kathayasva narendrāṇāṃ yeṣāṃ tvaṃ kulavardhanaḥ /
MBh, 1, 162, 18.2 maharṣe svāgataṃ te 'stu kathayasva yathecchasi /
MBh, 3, 185, 1.3 kathayasveha caritaṃ manor vaivasvatasya me //
MBh, 5, 9, 28.3 etad icchāmyahaṃ śrotuṃ tattvena kathayasva me //
MBh, 8, 1, 49.3 diṣṭam etat purā manye kathayasva yathecchakam //
MBh, 12, 3, 11.2 kathayasva bhayaṃ tyaktvā yāthātathyam idaṃ mama //
MBh, 12, 56, 3.1 rājadharmān viśeṣeṇa kathayasva pitāmaha /
MBh, 12, 335, 6.2 kathayasvottamamate mahāpuruṣanirmitam /
MBh, 12, 337, 8.2 kathayasvottamamate janma nārāyaṇodbhavam //
MBh, 12, 340, 9.2 śrutaṃ vāpyanubhūtaṃ vā dṛṣṭaṃ vā kathayasva me //
MBh, 13, 10, 46.2 kautūhalaṃ me subhṛśaṃ tattvena kathayasva me //
MBh, 13, 68, 1.3 kathayasva mahāprājña bhūmidānaṃ viśeṣataḥ //
MBh, 14, 7, 4.3 kathayasvaitad ekaṃ me kva nu saṃprati nāradaḥ //
MBh, 14, 35, 5.2 kathayasva pravakṣyāmi yatra te saṃśayo dvija //
Rāmāyaṇa
Rām, Ār, 58, 18.2 kathayasva varārohāṃ kāruṇyaṃ yadi te mayi //
Rām, Ār, 58, 19.2 priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me //
Rām, Ār, 58, 22.2 maithilī mama viśrabdhaḥ kathayasva na te bhayam //
Rām, Su, 25, 8.1 kathayasva tvayā dṛṣṭaḥ svapno 'yaṃ kīdṛśo niśi //
Rām, Su, 48, 8.1 tattvataḥ kathayasvādya tato vānara mokṣyase /
Rām, Su, 64, 14.1 kim āha sītā hanumaṃstattvataḥ kathayasva me /
Rām, Su, 64, 15.2 madvihīnā varārohā hanuman kathayasva me /
Rām, Utt, 4, 7.1 etad vistarataḥ sarvaṃ kathayasva mamānagha /
Rām, Utt, 42, 9.2 kathayasva yathātathyaṃ sarvaṃ niravaśeṣataḥ //
Rām, Utt, 42, 11.1 kathayasva ca viśrabdho nirbhayo vigatajvaraḥ /
Rām, Utt, 93, 16.2 tam uvāca muniṃ vākyaṃ kathayasveti rāghavaḥ //
Rām, Utt, 93, 17.2 kathayasva viśaṅkastvaṃ mamāpi hṛdi vartate //
Harivaṃśa
HV, 1, 12.2 kathayasva kulaṃ teṣāṃ vistareṇa tapodhana //
HV, 8, 9.2 uvāca kiṃ mayā kāryaṃ kathayasva śucismite /
Kūrmapurāṇa
KūPur, 1, 27, 1.3 eṣāṃ svabhāvaṃ sūtādya kathayasva samāsataḥ //
KūPur, 2, 11, 139.1 kathayasva muniśreṣṭha karmayogamanuttamam /
Matsyapurāṇa
MPur, 134, 15.2 kathayasva muniśreṣṭha prapannasya tu nārada //
Narasiṃhapurāṇa
NarasiṃPur, 1, 24.2 etat sarvaṃ mahābhāga kathayasva yathākramam //
Bhāgavatapurāṇa
BhāgPur, 2, 8, 3.1 kathayasva mahābhāga yathāham akhilātmani /
Devīkālottarāgama
DevīĀgama, 1, 1.2 deveśa jñānamācāraṃ kṛpayā kathayasva me //
Maṇimāhātmya
MaṇiMāh, 1, 2.2 maṇīnāṃ lakṣaṇaṃ deva kathayasva prasādataḥ /
Mātṛkābhedatantra
MBhT, 6, 7.2 kathayasva parānanda paścād anyat prakāśaya //
MBhT, 7, 65.2 liṅgapramāṇaṃ deveśa kathayasva mayi prabho /
MBhT, 8, 11.2 kathayasva kṛpānātha karuṇā yadi vartate /
MBhT, 8, 13.3 vighnādirahitaṃ nātha kathayasva dayānidhe //
Skandapurāṇa
SkPur, 1, 26.2 bhūtasammohanaṃ hy etat kathayasva yathātatham //
SkPur, 11, 2.2 tathaiva cārcanīyatvaṃ satsu taṃ kathayasva me //
SkPur, 20, 1.3 tanme sarvamaśeṣeṇa kathayasva mahāmune //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 2.2 pṛthak pṛthak mahādeva kathayasva mayi prabho //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 1.3 baddhayoniṃ mahāmudrāṃ kathayasva dayānidhe //
ToḍalT, Saptamaḥ paṭalaḥ, 10.3 aṅgulyekena kiṃ mānaṃ kathayasva dayānidhe //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 10.2 bindumānaṃ mahādeva kathayasva mayi prabho /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 20.1 kathayasva sadānanda sarvajñastvaṃ sureśvara /
ToḍalT, Daśamaḥ paṭalaḥ, 1.2 kākīcañcuṃ mahāmudrāṃ kathayasva dayānidhe /
ToḍalT, Daśamaḥ paṭalaḥ, 8.1 idānīṃ śrotumicchāmi kathayasva suvistarāt /
Ānandakanda
ĀK, 1, 2, 1.3 rasapūjāṃ tu pṛcchāmi yathāvat kathayasva me //
ĀK, 1, 4, 1.2 rasasaṃskāramīśa tvaṃ yathāvatkathayasva me /
Rasārṇavakalpa
RAK, 1, 323.3 gandhakasya vidhiṃ deva kathayasva prasādataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 45.1 saptakalpānaśeṣeṇa kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 9.2 etatsarvaṃ mahābhāga kathayasva pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 32.3 śrotumicchāmyahaṃ devi kathayasva hyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 5.3 jātaṃ tatkathayasveti śṛṇvataḥ saha bāndhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 38.3 dayāṃ kṛtvā mahādevi kathayasva mamānaghe //
SkPur (Rkh), Revākhaṇḍa, 9, 29.1 kathayasva mahābhāge brahmaṇastvaṃ tu pṛcchataḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 25.2 tasmāttvaṃ vetsi sarvaṃ ca kathayasva mahāvrata //
SkPur (Rkh), Revākhaṇḍa, 11, 6.1 etadvistarataḥ sarvaṃ kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 26, 92.1 yat tat sarvaṃ mahābhāga kathayasva yathātatham /
SkPur (Rkh), Revākhaṇḍa, 26, 92.2 śrotumicchāmyahaṃ sarvaṃ kathayasvāviśaṅkitaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 3.1 kathayasva mahābhāga kāverīsaṅgame phalam /
SkPur (Rkh), Revākhaṇḍa, 33, 3.2 kathayasva mahābhāga paraṃ kautūhalaṃ mama //
SkPur (Rkh), Revākhaṇḍa, 38, 3.1 etadvistarataḥ sarvaṃ kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 39, 2.3 narmadeśvaramāhātmyaṃ kāpilaṃ kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 41, 4.1 etadvistaratastāta kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 42, 3.2 etadvistarataḥ sarvaṃ kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 46, 24.2 kiṃ tavāgamanaṃ cātra kiṃ kāryaṃ kathayasva me /
SkPur (Rkh), Revākhaṇḍa, 52, 2.3 kautukaṃ paramaṃ deva kathayasva mama prabho //
SkPur (Rkh), Revākhaṇḍa, 54, 28.1 kiṃ kartavyaṃ mayā vipra upāyaṃ kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 56, 72.1 tithiradyaiva kā proktā kiṃ parva kathayasva me /
SkPur (Rkh), Revākhaṇḍa, 56, 117.3 tāni sarvāṇi deveśa kathayasva prasādataḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 1.3 eṣa me saṃśayo deva kathayasva prasādataḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 16.3 tatsarvaṃ kathayasvāśu prayatnena dvijottama //
SkPur (Rkh), Revākhaṇḍa, 83, 45.3 itastato 'pi sampaśyan kathayasva dvijottama //
SkPur (Rkh), Revākhaṇḍa, 97, 143.2 vyāsatīrthasya yatpuṇyaṃ tatsarvaṃ kathayasva me /
SkPur (Rkh), Revākhaṇḍa, 98, 2.3 svargasopānadaṃ dṛśyaṃ saṃkṣepāt kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 103, 4.2 kathayasva mahādeva tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 103, 111.2 itihāsaṃ dvijaśreṣṭha kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 103, 164.2 na jāne kāraṇaṃ kiṃcitpṛcchantyāḥ kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 111, 2.3 tīrthasya ca vidhiṃ puṇyaṃ kathayasva yathārthataḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 2.3 tatsarvaṃ śrotumicchāmi kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 122, 3.3 vaiśyasyāpi ca śūdrasya tatsarvaṃ kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 125, 4.2 sarvametatsamāsena kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 146, 2.2 asmāhakasya māhātmyaṃ kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 168, 3.3 etadvistarataḥ sarvaṃ kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 181, 4.2 etatsarvaṃ yathānyāyaṃ kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 184, 6.2 āścaryabhūtaṃ loke 'sminkathayasva dvijottama /
SkPur (Rkh), Revākhaṇḍa, 190, 3.3 tatsarvaṃ śrotumicchāmi kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 200, 2.3 prasannā vā varaṃ kaṃ ca dadāti kathayasva me //
Sātvatatantra
SātT, 4, 44.2 kathayasva mahādeva śraddhāsevāparāya me //