Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 2, 6, 5.2 viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
AVŚ, 2, 17, 1.1 ojo 'sy ojo me dāḥ svāhā //
AVŚ, 2, 17, 2.1 saho 'si saho me dāḥ svāhā //
AVŚ, 2, 17, 3.1 balam asi balaṃ dāḥ svāhā //
AVŚ, 2, 17, 4.1 āyur asy āyur me dāḥ svāhā //
AVŚ, 2, 17, 5.1 śrotram asi śrotraṃ me dāḥ svāhā //
AVŚ, 2, 17, 6.1 cakṣur asi cakṣur me dāḥ svāhā //
AVŚ, 2, 17, 7.1 paripāṇam asi paripāṇaṃ me dāḥ svāhā //
AVŚ, 2, 18, 1.1 bhrātṛvyakṣayaṇam asi bhrātṛvyacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 2.1 sapatnakṣayaṇam asi sapatnacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 3.1 arāyakṣayaṇam asy arāyacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 4.1 piśācakṣayaṇam asi piśācacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 5.1 sadānvākṣayaṇam asi sadānvācātanaṃ me dāḥ svāhā //
AVŚ, 3, 12, 5.2 tṛṇaṃ vasānā sumanā asas tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
AVŚ, 5, 3, 8.2 sa naḥ prajāyai haryaśva mṛḍendra mā no rīriṣo mā parā dāḥ //
AVŚ, 14, 1, 37.2 apāṃ napān madhumatīr apo yābhir indro vāvṛdhe vīryāvān //
AVŚ, 14, 2, 1.2 sa naḥ patibhyo jāyāṃ agne prajayā saha //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 27.2 punaḥ patibhyo jāyāṃ agne prajayā saha iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 27, 7.2 athāsmabhyaṃ sahavīrāṃ rayiṃ dāḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 4, 14, 29.0 agne balada sahā ojaḥ kramamāṇāya me abhiśastikṛte 'nabhiśastenyāya //
MS, 1, 5, 3, 5.1 vasur agnir vasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 7, 3.2 punaḥ patibhyo jāyāṃ agne prajayā saheti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 25.2 vasur agnir vasuśravā acchānakṣi dyumattamaṃ rayiṃ dāḥ //
Ṛgveda
ṚV, 1, 104, 5.2 adha smā no maghavañ carkṛtād in mā no magheva niṣṣapī parā dāḥ //
ṚV, 1, 104, 7.2 mā no akṛte puruhūta yonāv indra kṣudhyadbhyo vaya āsutiṃ dāḥ //
ṚV, 1, 104, 8.1 mā no vadhīr indra mā parā mā naḥ priyā bhojanāni pra moṣīḥ /
ṚV, 1, 169, 4.1 tvaṃ tū na indra taṃ rayiṃ ojiṣṭhayā dakṣiṇayeva rātim /
ṚV, 1, 189, 5.2 mā datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ //
ṚV, 2, 2, 7.1  no agne bṛhato dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi /
ṚV, 2, 2, 7.1 dā no agne bṛhato dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi /
ṚV, 2, 4, 8.2 asme agne saṃyadvīram bṛhantaṃ kṣumantaṃ vājaṃ svapatyaṃ rayiṃ dāḥ //
ṚV, 3, 24, 5.1 agne dāśuṣe rayiṃ vīravantam parīṇasam /
ṚV, 5, 24, 2.1 vasur agnir vasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ //
ṚV, 5, 33, 6.2 sa na enīṃ vasavāno rayiṃ dāḥ prārya stuṣe tuvimaghasya dānam //
ṚV, 6, 13, 6.1 vadmā sūno sahaso no vihāyā agne tokaṃ tanayaṃ vāji no dāḥ /
ṚV, 10, 47, 1.2 vidmā hi tvā gopatiṃ śūra gonām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 2.2 carkṛtyaṃ śaṃsyam bhūrivāram asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 3.2 śrutaṛṣim ugram abhimātiṣāham asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 4.2 dasyuhanam pūrbhidam indra satyam asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 5.2 bhadravrātaṃ vipravīraṃ svarṣām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 6.2 ya āṅgiraso namasopasadyo 'smabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 7.2 hṛdispṛśo manasā vacyamānā asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 8.2 abhi tad dyāvāpṛthivī gṛṇītām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 85, 38.2 punaḥ patibhyo jāyāṃ agne prajayā saha //
ṚV, 10, 128, 8.2 sa naḥ prajāyai haryaśva mṛḍayendra mā no rīriṣo mā parā dāḥ //
ṚV, 10, 148, 4.1 imā brahmendra tubhyaṃ śaṃsi nṛbhyo nṛṇāṃ śūra śavaḥ /