Occurrences

Atharvaveda (Śaunaka)
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 6, 22, 1.2 ta āvavṛtrant sadanād ṛtasyād id ghṛtena pṛthivīṃ vy ūduḥ //
AVŚ, 9, 10, 22.2 taṃ āvavṛtrant sadanād ṛtasyād id ghṛtena pṛthivīṃ vy ūduḥ //
AVŚ, 12, 2, 22.1 ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahutir no adya /
AVŚ, 12, 2, 41.1 tā adharād udīcīr āvavṛtran prajānatīḥ pathibhir devayānaiḥ /
AVŚ, 13, 3, 9.2 ta āvavṛtrant sadanād ṛtasya /
Taittirīyasaṃhitā
TS, 6, 1, 4, 63.0 viśve devā abhi mām āvavṛtrann ity āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 19.2 tā āvavṛtrann adharāg udaktā ahiṃ budhnyam anurīyamāṇāḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 4, 9.0 ime jīvā vi mṛtair āvavṛtrann iti savyāvṛto vrajanty anavekṣamāṇāḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
Ṛgveda
ṚV, 1, 164, 47.2 ta āvavṛtran sadanād ṛtasyād id ghṛtena pṛthivī vy udyate //
ṚV, 3, 32, 15.2 sam u priyā āvavṛtran madāya pradakṣiṇid abhi somāsa indram //
ṚV, 10, 18, 3.1 ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahūtir no adya /