Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 58, 4.2 idaṃ kṛṇomi bheṣajaṃ yathāyam agado 'sati //
AVP, 5, 18, 5.2 trāyantāṃ viśvā bhūtāni yathāyam agado 'sati //
Atharvaveda (Śaunaka)
AVŚ, 6, 64, 3.2 samānam astu vo manaḥ yathā vaḥ susahāsati //
AVŚ, 6, 111, 1.2 ato 'dhi te kṛṇavad bhāgadheyaṃ yadānunmadito 'sati //
AVŚ, 6, 111, 3.2 kṛṇomi vidvān bheṣajaṃ yadānunmadito 'sati //
AVŚ, 7, 36, 1.2 antaḥ kṛṇuṣva māṃ hṛdi mana in nau sahāsati //
AVŚ, 14, 1, 18.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 5.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 4, 6.0 atho asmabhyaṃ bheṣajaṃ subheṣajaṃ yathāsati sugaṃ meṣāya meṣyai //
MS, 2, 2, 6, 6.2 samānam astu vo mano yathā vaḥ susahāsati //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 20.0 sarveṣāṃ vā gavyam asati pradhānatvāt //
Taittirīyasaṃhitā
TS, 1, 8, 6, 13.1 atho asmabhyam bheṣajaṃ subheṣajaṃ yathāsati //
Ṛgveda
ṚV, 1, 124, 11.2 vi nūnam ucchād asati pra ketur gṛhaṃ gṛham upa tiṣṭhāte agniḥ //
ṚV, 5, 53, 15.1 sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ /
ṚV, 6, 23, 9.2 kuvit tasmā asati no bharāya na suṣvim indro 'vase mṛdhāti //
ṚV, 6, 45, 14.1 yā ta ūtir amitrahan makṣūjavastamāsati /
ṚV, 8, 20, 15.2 yo vā nūnam utāsati //
ṚV, 10, 85, 25.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati //
ṚV, 10, 191, 4.2 samānam astu vo mano yathā vaḥ susahāsati //