Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Āśvālāyanaśrautasūtra
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 4, 12, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūvitha //
Atharvaveda (Śaunaka)
AVŚ, 4, 31, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha //
Pañcaviṃśabrāhmaṇa
PB, 12, 6, 3.0 taṃ te madaṃ gṛṇīmasīti madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
Vaitānasūtra
VaitS, 8, 1, 2.1 ekāheṣu taṃ te madaṃ gṛṇīmasīti //
VaitS, 8, 3, 1.1 vyuṣṭyāṅgirasakāpivanacaitrarathadvyahānāṃ taṃ te madaṃ gṛṇīmasīti /
VaitS, 8, 3, 5.1 dvitīyeṣu tam indraṃ vājayāmasy astāvi manma pūrvyaṃ taṃ te madaṃ gṛṇīmasīti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 2.1 atha brāhmaṇācchaṃsino 'bhrātṛvyo anā tvaṃ mā te amājuro yathā evā hy asi vīrayur evā hy asya sūnṛtā taṃ te madaṃ gṛṇīmasi tam v abhi pragāyata vayam u tvām apūrvya /
Ṛgveda
ṚV, 1, 42, 10.1 na pūṣaṇam methāmasi sūktair abhi gṛṇīmasi /
ṚV, 1, 53, 2.2 śikṣānaraḥ pradivo akāmakarśanaḥ sakhā sakhibhyas tam idaṃ gṛṇīmasi //
ṚV, 1, 64, 12.1 ghṛṣum pāvakaṃ vaninaṃ vicarṣaṇiṃ rudrasya sūnuṃ havasā gṛṇīmasi /
ṚV, 1, 155, 4.1 tat tad id asya pauṃsyaṃ gṛṇīmasīnasya trātur avṛkasya mīᄆhuṣaḥ /
ṚV, 2, 33, 8.2 namasyā kalmalīkinaṃ namobhir gṛṇīmasi tveṣaṃ rudrasya nāma //
ṚV, 2, 34, 14.1 tāṁ iyāno mahi varūtham ūtaya upa ghed enā namasā gṛṇīmasi /
ṚV, 8, 15, 4.1 taṃ te madaṃ gṛṇīmasi vṛṣaṇam pṛtsu sāsahim /
ṚV, 8, 71, 15.1 agniṃ dveṣo yotavai no gṛṇīmasy agniṃ śaṃ yoś ca dātave /
ṚV, 10, 23, 5.2 tat tad id asya pauṃsyaṃ gṛṇīmasi piteva yas taviṣīṃ vāvṛdhe śavaḥ //
ṚV, 10, 84, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha //
ṚV, 10, 92, 14.1 viśām āsām abhayānām adhikṣitaṃ gīrbhir u svayaśasaṃ gṛṇīmasi /