Occurrences

Āpastambaśrautasūtra
Ṛgveda

Āpastambaśrautasūtra
ĀpŚS, 6, 22, 1.13 na minanti svarājyam //
Ṛgveda
ṚV, 1, 69, 7.1 nakiṣ ṭa etā vratā minanti nṛbhyo yad ebhyaḥ śruṣṭiṃ cakartha //
ṚV, 2, 24, 12.1 viśvaṃ satyam maghavānā yuvor id āpaś cana pra minanti vrataṃ vām /
ṚV, 2, 38, 7.2 vanāni vibhyo nakir asya tāni vratā devasya savitur minanti //
ṚV, 2, 38, 9.1 na yasyendro varuṇo na mitro vratam aryamā na minanti rudraḥ /
ṚV, 3, 28, 4.2 agne yahvasya tava bhāgadheyaṃ na pra minanti vidatheṣu dhīrāḥ //
ṚV, 3, 32, 8.1 indrasya karma sukṛtā purūṇi vratāni devā na minanti viśve /
ṚV, 3, 56, 1.1 na tā minanti māyino na dhīrā vratā devānām prathamā dhruvāṇi /
ṚV, 4, 5, 4.2 pra ye minanti varuṇasya dhāma priyā mitrasya cetato dhruvāṇi //
ṚV, 5, 59, 5.2 maryā iva suvṛdho vāvṛdhur naraḥ sūryasya cakṣuḥ pra minanti vṛṣṭibhiḥ //
ṚV, 5, 69, 4.2 na vāṃ devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi //
ṚV, 5, 82, 2.2 na minanti svarājyam //
ṚV, 6, 21, 3.2 kadā te martā amṛtasya dhāmeyakṣanto na minanti svadhāvaḥ //
ṚV, 6, 67, 9.1 pra yad vām mitrāvaruṇā spūrdhan priyā dhāma yuvadhitā minanti /
ṚV, 7, 31, 11.2 tasya vratāni na minanti dhīrāḥ //
ṚV, 7, 47, 3.2 tā indrasya na minanti vratāni sindhubhyo havyaṃ ghṛtavaj juhota //
ṚV, 7, 76, 5.2 te devānāṃ na minanti vratāny amardhanto vasubhir yādamānāḥ //
ṚV, 7, 103, 9.1 devahitiṃ jugupur dvādaśasya ṛtuṃ naro na pra minanty ete /
ṚV, 8, 93, 11.1 yasya te nū cid ādiśaṃ na minanti svarājyam /
ṚV, 10, 10, 5.2 nakir asya pra minanti vratāni veda nāv asya pṛthivī uta dyauḥ //
ṚV, 10, 89, 8.2 pra ye mitrasya varuṇasya dhāma yujaṃ na janā minanti mitram //
ṚV, 10, 89, 9.1 pra ye mitram prāryamaṇaṃ durevāḥ pra saṃgiraḥ pra varuṇam minanti /
ṚV, 10, 94, 13.2 vapanto bījam iva dhānyākṛtaḥ pṛñcanti somaṃ na minanti bapsataḥ //