Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 4, 22, 4.2 ayaṃ rājā priya indrasya bhūyāt priyo gavām oṣadhīnāṃ paśūnām //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 26.4 sarvaṃ ma āyur bhūyāt /
Gobhilagṛhyasūtra
GobhGS, 2, 1, 7.0 pāṇāv ādhāya kumāryā upanāmayed ṛtam eva prathamam ṛtam nātyeti kaścanarta iyaṃ pṛthivī śritā sarvam idam asau bhūyād iti tasyā nāma gṛhītvaiṣām ekaṃ gṛhāṇeti brūyāt //
Kauśikasūtra
KauśS, 13, 44, 3.1 sadasi san me bhūyād iti saktūn āvapate //
Kaṭhopaniṣad
KaṭhUp, 2, 9.2 yāṃ tvam āpaḥ satyadhṛtir batāsi tvādṛṅ no bhūyān naciketaḥ preṣṭā //
Kāṭhakagṛhyasūtra
KāṭhGS, 14, 6.2 ṛta iyaṃ pṛthivī śritā sarvam idam iyam asau bhūyād iti kanyāyā nāma gṛhītvā sarvataḥ kṛtalakṣaṇān piṇḍān pāṇāv ādāya kumāryā upanāmayet //
KāṭhGS, 29, 1.9 cākravākaṃ saṃvananaṃ mama cāmuṣyāś ca bhūyād iti //
Kāṭhakasaṃhitā
KS, 15, 7, 57.0 taveva me tviṣir bhūyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 11, 34.0 śunaṃ ma iṣṭaṃ śunaṃ śāntaṃ śunaṃ kṛtaṃ bhūyāt //
MS, 2, 6, 10, 32.0 taveva me tviṣir bhūyāt //
MS, 2, 7, 11, 2.4 mayi te kāmadharaṇaṃ bhūyāt /
Pāraskaragṛhyasūtra
PārGS, 2, 6, 26.0 alaṅkaraṇamasi bhūyo 'laṅkaraṇaṃ bhūyāditi karṇaveṣṭakau //
PārGS, 2, 17, 9.6 indrapatnīmupahvaye sītāṃ sā me tvanapāyinī bhūyāt karmaṇi karmaṇi svāhā /
PārGS, 2, 17, 9.8 khalamālinīm urvarām asmin karmaṇyupahvaye dhruvāṃ sā me tvanapāyinī bhūyātsvāheti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 17.3 mayi te kāmadharaṇaṃ bhūyāt /
Taittirīyasaṃhitā
TS, 1, 7, 1, 8.2 sā me satyāśīr asya yajñasya bhūyād iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 23.2 atamerur yajño 'tamerur yajamānasya prajā bhūyāt /
VSM, 3, 27.3 mayi vaḥ kāmadharaṇaṃ bhūyāt //
VSM, 5, 28.1 dhruvāsi dhruvo 'yaṃ yajamāno 'sminn āyatane prajayā paśubhir bhūyāt /
VSM, 5, 33.6 adhvanām adhvapate pra mā tira svasti me 'smin pathi devayāne bhūyāt //
VSM, 10, 5.1 somasya tviṣir asi taveva me tviṣir bhūyāt /
VSM, 10, 15.1 somasya tviṣir asi taveva me tviṣir bhūyāt /
VSM, 12, 46.3 mayi te kāmadharaṇaṃ bhūyāt /
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 52.2 idam asmākaṃ bhuje bhogyāya bhūyāt /
VārŚS, 2, 1, 2, 8.1 amutra bhūyād ity āmayāvinaḥ //
VārŚS, 3, 3, 3, 11.1 paśūnāṃ manyur asi tad eva me manyur bhūyāt /
Āpastambaśrautasūtra
ĀpŚS, 16, 6, 6.0 idam asmākaṃ bhuje bhogāya bhūyād iti puruṣaśira ādāyodehy agne adhi mātuḥ pṛthivyā ity āharati //
ĀpŚS, 19, 24, 10.0 tad yajamāna ācamya pratigṛhya pradakṣiṇaṃ dakṣiṇe karṇa ābadhnāty āyur asi viśvāyur asi sarvāyur asi sarvam āyur asi sarvaṃ ma āyur bhūyāt sarvam āyur geṣam iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 5.1 abhayaṃ naḥ prājāpatyebhyo bhūyād ity agnim īkṣamāṇo japati //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 10, 2.1 tat savitur vareṇyaṃ bhūr vāg bahu bahu me bhūyāt svāhā /
ŚāṅkhŚS, 2, 10, 2.2 bhargo devasya dhīmahi bhuvaḥ prāṇo bhūyān bhūyo me bhūyāt svāhā /
ŚāṅkhŚS, 2, 10, 2.3 dhiyo yo naḥ pracodayāt svarṇāma sarvaṃ sarvaṃ me bhūyāt svāhā /