Occurrences

Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 7, 103, 1.2 ko yajñakāmaḥ ka u pūrtikāmaḥ ko deveṣu vanute dīrgham āyuḥ //
AVŚ, 12, 2, 36.1 yat kṛṣate yad vanute yac ca vasnena vindate /
Kāṭhakasaṃhitā
KS, 10, 3, 13.0 saṃvatsaram evāptvā sātāṃ saniṃ vanute //
KS, 10, 3, 18.0 saṃvatsaro vā etad etasmai sanoti yad vanute //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 2, 13.0 saṃvatsaram evāptvā sātāṃ saniṃ vanute //
MS, 2, 1, 2, 17.0 saṃvatsara etasmai vanute //
MS, 3, 6, 9, 45.0 yad bhṛtiṃ vanute yajñasya saṃbhūtyai //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 22.2 sa āgneyī stokebhyo 'nvāha tad yad āgneyī stokebhyo 'nvāhetaḥpradānā vai vṛṣṭir ito hy agnir vṛṣṭiṃ vanute sa etai stokair etānt stokān vanute ta ete stokā varṣanti tasmād āgneyī stokebhyo 'nvāha yadā śṛtā bhavati //
ŚBM, 3, 8, 2, 22.2 sa āgneyī stokebhyo 'nvāha tad yad āgneyī stokebhyo 'nvāhetaḥpradānā vai vṛṣṭir ito hy agnir vṛṣṭiṃ vanute sa etai stokair etānt stokān vanute ta ete stokā varṣanti tasmād āgneyī stokebhyo 'nvāha yadā śṛtā bhavati //
ŚBM, 10, 1, 1, 10.4 dakṣiṇānnaṃ vanute yo na ātmeti hy apy ṛṣiṇābhyuktam //
Ṛgveda
ṚV, 10, 27, 12.2 bhadrā vadhūr bhavati yat supeśāḥ svayaṃ sā mitraṃ vanute jane cit //
ṚV, 10, 107, 7.2 dakṣiṇānnaṃ vanute yo na ātmā dakṣiṇāṃ varma kṛṇute vijānan //