Occurrences

Aitareyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 1, 28, 38.0 tvaṃ vasya ā vṛṣabha praṇetā agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopā iti //
Kāṭhakasaṃhitā
KS, 19, 12, 55.0 sa bodhi sūrir maghaveti tasmāt paśavaḥ prertvānaś caritvā punar etya yathālokaṃ niṣīdanti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 10, 11.1 sa bodhi sūrir maghavā vasudāvā vasupatiḥ /
Taittirīyasaṃhitā
TS, 2, 1, 11, 6.7 aheḍamāno varuṇeha bodhy uruśaṃsa mā na āyuḥ pra moṣīḥ //
Vaitānasūtra
VaitS, 7, 1, 26.3 ye tvā rakṣanti sadam apramādaṃ tebhya āyuḥ savitā bodhi gopāyeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 43.1 sa bodhi sūrir maghavā vasupate vasudāvan /
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 8.1 sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmād ity eṣā caturthī bhavati //
Śatapathabrāhmaṇa
ŚBM, 6, 8, 2, 9.5 sa bodhi sūrir maghavā vasupate vasudāvan yuyodhy asmad dveṣāṃsīti /
Ṛgveda
ṚV, 1, 24, 11.2 aheḍamāno varuṇeha bodhy uruśaṃsa mā na āyuḥ pra moṣīḥ //
ṚV, 1, 31, 9.2 tanūkṛd bodhi pramatiś ca kārave tvaṃ kalyāṇa vasu viśvam opiṣe //
ṚV, 1, 44, 6.1 suśaṃso bodhi gṛṇate yaviṣṭhya madhujihvaḥ svāhutaḥ /
ṚV, 1, 76, 4.2 veṣi hotram uta potraṃ yajatra bodhi prayantar janitar vasūnām //
ṚV, 1, 131, 6.1 uto no asyā uṣaso juṣeta hy arkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ /
ṚV, 2, 2, 11.1 sa no bodhi sahasya praśaṃsyo yasmin sujātā iṣayanta sūrayaḥ /
ṚV, 2, 6, 4.1 sa bodhi sūrir maghavā vasupate vasudāvan /
ṚV, 2, 9, 2.2 agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopāḥ //
ṚV, 2, 23, 19.1 brahmaṇaspate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva /
ṚV, 2, 24, 16.1 brahmaṇaspate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva /
ṚV, 2, 33, 15.2 havanaśrun no rudreha bodhi bṛhad vadema vidathe suvīrāḥ //
ṚV, 3, 4, 1.1 samit samit sumanā bodhy asme śucā śucā sumatiṃ rāsi vasvaḥ /
ṚV, 3, 15, 2.1 tvaṃ no asyā uṣaso vyuṣṭau tvaṃ sūra udite bodhi gopāḥ /
ṚV, 3, 19, 5.2 sa tvaṃ no agne 'viteha bodhy adhi śravāṃsi dhehi nas tanūṣu //
ṚV, 3, 30, 21.2 divakṣā asi vṛṣabha satyaśuṣmo 'smabhyaṃ su maghavan bodhi godāḥ //
ṚV, 3, 31, 14.2 mahi stotram ava āganma sūrer asmākaṃ su maghavan bodhi gopāḥ //
ṚV, 3, 51, 6.2 bodhy āpir avaso nūtanasya sakhe vaso jaritṛbhyo vayo dhāḥ //
ṚV, 4, 16, 17.2 ghorā yad arya samṛtir bhavāty adha smā nas tanvo bodhi gopāḥ //
ṚV, 4, 17, 17.1 trātā no bodhi dadṛśāna āpir abhikhyātā marḍitā somyānām /
ṚV, 4, 17, 18.1 sakhīyatām avitā bodhi sakhā gṛṇāna indra stuvate vayo dhāḥ /
ṚV, 4, 22, 10.2 asmabhyaṃ viśvā iṣaṇaḥ purandhīr asmākaṃ su maghavan bodhi godāḥ //
ṚV, 5, 4, 9.2 agne atrivan namasā gṛṇāno 'smākam bodhy avitā tanūnām //
ṚV, 6, 21, 12.1 sa no bodhi puraetā sugeṣūta durgeṣu pathikṛd vidānaḥ /
ṚV, 6, 46, 4.2 asmākam bodhy avitā mahādhane tanūṣv apsu sūrye //
ṚV, 7, 32, 11.2 asmākam bodhy avitā rathānām asmākaṃ śūra nṛṇām //
ṚV, 7, 32, 25.2 asmākam bodhy avitā mahādhane bhavā vṛdhaḥ sakhīnām //
ṚV, 7, 75, 2.1 mahe no adya suvitāya bodhy uṣo mahe saubhagāya pra yandhi /
ṚV, 7, 96, 2.2 sā no bodhy avitrī marutsakhā coda rādho maghonām //
ṚV, 8, 3, 1.2 āpir no bodhi sadhamādyo vṛdhe 'smāṁ avantu te dhiyaḥ //
ṚV, 8, 45, 19.2 godā id indra bodhi naḥ //
ṚV, 8, 54, 5.2 tena no bodhi sadhamādyo vṛdhe bhago dānāya vṛtrahan //
ṚV, 8, 88, 6.2 asmākam bodhy ucathasya coditā maṃhiṣṭho vājasātaye //
ṚV, 8, 93, 21.2 prayantā bodhi dāśuṣe //
ṚV, 10, 44, 9.2 asmin su te savane astv okyaṃ suta iṣṭau maghavan bodhy ābhagaḥ //
ṚV, 10, 100, 1.1 indra dṛhya maghavan tvāvad id bhuja iha stutaḥ sutapā bodhi no vṛdhe /
ṚV, 10, 112, 10.1 abhikhyā no maghavan nādhamānān sakhe bodhi vasupate sakhīnām /
ṚV, 10, 133, 1.2 abhīke cid u lokakṛt saṃge samatsu vṛtrahāsmākam bodhi coditā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
Ṛgvedakhilāni
ṚVKh, 3, 6, 5.2 tena no bodhi sadhamādyo vṛdhe bhago dānāya vṛtrahan //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 42.0 āyurdās tvam asmabhyaṃ gharmāsi varcodāḥ pitā no 'si pitā no bodhīty ātmana evaitām āśiṣam āśāste //