Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa

Mahābhārata
MBh, 3, 58, 11.1 kṣudhā sampīḍyamānas tu nalo bahutithe 'hani /
MBh, 3, 132, 11.1 sampīḍyamānā tu tadā sujātā vivardhamānena sutena kukṣau /
MBh, 3, 167, 18.1 tataḥ sampīḍyamānās te krodhāviṣṭā mahāsurāḥ /
MBh, 3, 230, 24.1 tataḥ sampīḍyamānās te balena mahatā tadā /
MBh, 6, 60, 55.1 sampīḍyamānastair nāgair vedanārtaḥ śarāturaḥ /
MBh, 6, 81, 6.1 sampīḍyamānastu śaraughavṛṣṭyā dhanaṃjayastān yudhi jātaroṣaḥ /
MBh, 9, 24, 40.2 śaraiḥ sampīḍyamānāśca nātivyaktam ivābruvan //
MBh, 12, 103, 26.2 sampīḍyamānā hi pare yogam āyānti sarvaśaḥ //
MBh, 12, 120, 42.2 dīrghaṃ kālam api sampīḍyamāno vidyutsaṃpātam iva mānorjitaḥ syāt //
Rāmāyaṇa
Rām, Su, 47, 15.1 sa taiḥ sampīḍyamāno 'pi rakṣobhir bhīmavikramaiḥ /
Rām, Yu, 61, 39.1 tasmin sampīḍyamāne tu bhagnadrumaśilātale /
Kūrmapurāṇa
KūPur, 1, 27, 37.2 dvandvaiḥ sampīḍyamānāstu cakrurāvaraṇāni ca //
Liṅgapurāṇa
LiPur, 1, 39, 33.1 dvandvaiḥ sampīḍyamānāś ca cakrur āvaraṇāni tu /