Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 1, 83, 2.2 yo bibharti dākṣāyaṇaṃ hiraṇyaṃ sa jīveṣu kṛṇute dīrgham āyuḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 35, 2.2 yo bibharti dākṣāyaṇaṃ hiraṇyaṃ sa jīveṣu kṛṇute dīrgham āyuḥ //
AVŚ, 6, 27, 3.1 hetiḥ pakṣiṇī na dabhāty asmān āṣṭrī padaṃ kṛṇute agnidhāne /
AVŚ, 8, 3, 24.1 vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā /
AVŚ, 11, 5, 3.1 ācārya upanayamāno brahmacāriṇaṃ kṛṇute garbham antaḥ /
AVŚ, 11, 5, 10.2 tau rakṣati tapasā brahmacārī tat kevalaṃ kṛṇute brahma vidvān //
AVŚ, 11, 5, 15.1 amā ghṛtaṃ kṛṇute kevalam ācāryo bhūtvā varuṇaḥ /
AVŚ, 12, 4, 30.1 āvir ātmānaṃ kṛṇute yadā sthāma jighāṃsati /
AVŚ, 12, 4, 30.2 atho ha brahmabhyo vaśā yāñcyāya kṛṇute manaḥ //
AVŚ, 13, 2, 42.1 ārohañchukro bṛhatīr atandro dve rūpe kṛṇute rocamānaḥ /
Kauśikasūtra
KauśS, 13, 15, 2.9 nārī pañcamayūkhaṃ sūtravat kṛṇute vasu /
Mānavagṛhyasūtra
MānGS, 2, 17, 1.5 hetiḥ pakṣiṇī na dabhāty asmān āṣṭryāṃ padaṃ kṛṇute agnidhāne /
Pāraskaragṛhyasūtra
PārGS, 3, 2, 2.6 saṃvatsarāya parivatsarāyedāvatsarāyedvatsarāya vatsarāya kṛṇute bṛhannamaḥ /
Ṛgveda
ṚV, 1, 95, 8.1 tveṣaṃ rūpaṃ kṛṇuta uttaraṃ yat saṃpṛñcānaḥ sadane gobhir adbhiḥ /
ṚV, 1, 95, 10.1 dhanvan srotaḥ kṛṇute gātum ūrmiṃ śukrair ūrmibhir abhi nakṣati kṣām /
ṚV, 1, 113, 15.1 āvahantī poṣyā vāryāṇi citraṃ ketuṃ kṛṇute cekitānā /
ṚV, 1, 115, 5.1 tan mitrasya varuṇasyābhicakṣe sūryo rūpaṃ kṛṇute dyor upasthe /
ṚV, 2, 25, 1.2 jātena jātam ati sa pra sarsṛte yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 25, 2.2 tokaṃ ca tasya tanayaṃ ca vardhate yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 25, 3.2 agner iva prasitir nāha vartave yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 25, 4.2 anibhṛṣṭataviṣir hanty ojasā yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 25, 5.2 devānāṃ sumne subhagaḥ sa edhate yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 3, 30, 12.2 saṃ yad ānaḍ adhvana ād id aśvair vimocanaṃ kṛṇute tat tv asya //
ṚV, 4, 7, 11.1 tṛṣu yad annā tṛṣuṇā vavakṣa tṛṣuṃ dūtaṃ kṛṇute yahvo agniḥ /
ṚV, 4, 17, 10.1 ayaṃ śṛṇve adha jayann uta ghnann ayam uta pra kṛṇute yudhā gāḥ /
ṚV, 4, 17, 10.2 yadā satyaṃ kṛṇute manyum indro viśvaṃ dṛᄆham bhayata ejad asmāt //
ṚV, 4, 24, 6.2 sadhrīcīnena manasāvivenan tam it sakhāyaṃ kṛṇute samatsu //
ṚV, 4, 25, 6.1 suprāvyaḥ prāśuṣāᄆ eṣa vīraḥ suṣveḥ paktiṃ kṛṇute kevalendraḥ /
ṚV, 4, 53, 3.1 āprā rajāṃsi divyāni pārthivā ślokaṃ devaḥ kṛṇute svāya dharmaṇe /
ṚV, 5, 2, 9.1 vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā /
ṚV, 5, 83, 3.1 rathīva kaśayāśvāṁ abhikṣipann āvir dūtān kṛṇute varṣyāṁ aha /
ṚV, 5, 83, 3.2 dūrāt siṃhasya stanathā ud īrate yat parjanyaḥ kṛṇute varṣyaṃ nabhaḥ //
ṚV, 9, 71, 1.2 harir opaśaṃ kṛṇute nabhas paya upastire camvor brahma nirṇije //
ṚV, 9, 71, 2.2 jahāti vavrim pitur eti niṣkṛtam upaprutaṃ kṛṇute nirṇijaṃ tanā //
ṚV, 9, 71, 8.1 tveṣaṃ rūpaṃ kṛṇute varṇo asya sa yatrāśayat samṛtā sedhati sridhaḥ /
ṚV, 9, 74, 7.1 śvetaṃ rūpaṃ kṛṇute yat siṣāsati somo mīḍhvāṁ asuro veda bhūmanaḥ /
ṚV, 9, 76, 1.2 hariḥ sṛjāno atyo na satvabhir vṛthā pājāṃsi kṛṇute nadīṣv ā //
ṚV, 9, 88, 5.1 agnir na yo vana ā sṛjyamāno vṛthā pājāṃsi kṛṇute nadīṣu /
ṚV, 9, 95, 1.2 nṛbhir yataḥ kṛṇute nirṇijaṃ gā ato matīr janayata svadhābhiḥ //
ṚV, 9, 97, 9.2 parīṇasaṃ kṛṇute tigmaśṛṅgo divā harir dadṛśe naktam ṛjraḥ //
ṚV, 9, 103, 2.2 trī ṣadhasthā punānaḥ kṛṇute hariḥ //
ṚV, 10, 42, 4.2 atrā yujaṃ kṛṇute yo haviṣmān nāsunvatā sakhyaṃ vaṣṭi śūraḥ //
ṚV, 10, 107, 7.2 dakṣiṇānnaṃ vanute yo na ātmā dakṣiṇāṃ varma kṛṇute vijānan //
ṚV, 10, 165, 3.1 hetiḥ pakṣiṇī na dabhāty asmān āṣṭryām padaṃ kṛṇute agnidhāne /
Ṛgvedakhilāni
ṚVKh, 4, 6, 7.2 yo bibharti dākṣāyaṇā hiraṇyaṃ sa deveṣu kṛṇute dīrgham āyuḥ sa manuṣyeṣu kṛṇute dīrgham āyuḥ //
ṚVKh, 4, 6, 7.2 yo bibharti dākṣāyaṇā hiraṇyaṃ sa deveṣu kṛṇute dīrgham āyuḥ sa manuṣyeṣu kṛṇute dīrgham āyuḥ //