Occurrences

Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 4, 19, 8.1 śatena mā pari pāhi sahasreṇābhi rakṣā mā /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 3, 21.0 ahargaṇeṣvenaṃ sadātipraiṣeṇa praśāstā vācaṃ yamayati rājānaṃ rakṣeti cāha tadubhayaṃ kuryād ā vasatīvarīṇāṃ pariharaṇāt //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 27, 1.2 hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṃsa īśata //
Ṛgveda
ṚV, 1, 18, 3.2 rakṣā ṇo brahmaṇas pate //
ṚV, 1, 54, 11.2 rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ //
ṚV, 1, 91, 8.1 tvaṃ naḥ soma viśvato rakṣā rājann aghāyataḥ /
ṚV, 3, 1, 15.2 devair avo mimīhi saṃ jaritre rakṣā ca no damyebhir anīkaiḥ //
ṚV, 4, 3, 14.1 rakṣā ṇo agne tava rakṣaṇebhī rārakṣāṇaḥ sumakha prīṇānaḥ /
ṚV, 6, 8, 7.2 rakṣā ca no daduṣāṃ śardho agne vaiśvānara pra ca tārī stavānaḥ //
ṚV, 6, 71, 3.2 hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṃsa īśata //
ṚV, 6, 75, 10.2 pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata //
ṚV, 7, 15, 13.1 agne rakṣā ṇo aṃhasaḥ prati ṣma deva rīṣataḥ /
ṚV, 9, 29, 5.1 rakṣā su no araruṣaḥ svanāt samasya kasya cit /
ṚV, 9, 61, 30.2 rakṣā samasya no nidaḥ //
ṚV, 10, 4, 7.2 rakṣā ṇo agne tanayāni tokā rakṣota nas tanvo aprayucchan //
ṚV, 10, 61, 22.2 rakṣā ca no maghonaḥ pāhi sūrīn anehasas te harivo abhiṣṭau //
ṚV, 10, 87, 20.1 tvaṃ no agne adharād udaktāt tvam paścād uta rakṣā purastāt /