Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 76, 1.2 prati durhārdaṃ harasā śṛṇīhi kṛtvānam agne adharaṃ kṛṇuṣva //
Atharvaveda (Śaunaka)
AVŚ, 3, 4, 4.2 adhā mano vasudeyāya kṛṇuṣva tato na ugro vi bhajā vasūni //
AVŚ, 4, 20, 5.1 āviṣ kṛṇuṣva rūpāni mātmānam apa gūhathāḥ /
AVŚ, 14, 2, 50.2 tasyāgre tvaṃ vanaspate nīviṃ kṛṇuṣva mā vayaṃ riṣāma //
Ṛgveda
ṚV, 2, 2, 6.2 ā naḥ kṛṇuṣva suvitāya rodasī agne havyā manuṣo deva vītaye //
ṚV, 2, 26, 2.1 yajasva vīra pra vihi manāyato bhadram manaḥ kṛṇuṣva vṛtratūrye /
ṚV, 2, 26, 2.2 haviṣ kṛṇuṣva subhago yathāsasi brahmaṇaspater ava ā vṛṇīmahe //
ṚV, 5, 28, 3.2 saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi //
ṚV, 7, 25, 4.2 viśved ahāni taviṣīva ugraṃ okaḥ kṛṇuṣva harivo na mardhīḥ //
ṚV, 10, 85, 20.2 ā roha sūrye amṛtasya lokaṃ syonam patye vahatuṃ kṛṇuṣva //