Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauṣītakibrāhmaṇa
Vārāhagṛhyasūtra
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 12, 18, 2.2 tvaṃ bhiṣag bheṣajasyāpi kartā tvayā gām aśvaṃ puruṣaṃ sanema //
Atharvaveda (Śaunaka)
AVŚ, 5, 29, 1.2 tvaṃ bhiṣag bheṣajasyāsi kartā tvayā gām aśvaṃ puruṣaṃ sanema //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.11 tvaṃ bhiṣag bheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
Kauṣītakibrāhmaṇa
KauṣB, 11, 6, 16.0 ayā vājaṃ devahitaṃ sanemeti dvipadām abhyasyati //
Vārāhagṛhyasūtra
VārGS, 1, 23.3 tvaṃ bhiṣagbheṣajasyāsi goptā tvayā prasūtā gām aśvaṃ pūruṣaṃ sanema /
Ṛgveda
ṚV, 1, 17, 6.1 tayor id avasā vayaṃ sanema ni ca dhīmahi /
ṚV, 1, 73, 5.2 sanema vājaṃ samitheṣv aryo bhāgaṃ deveṣu śravase dadhānāḥ //
ṚV, 1, 122, 8.1 asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ /
ṚV, 1, 124, 13.2 yuṣmākaṃ devīr avasā sanema sahasriṇaṃ ca śatinaṃ ca vājam //
ṚV, 1, 189, 8.2 vayaṃ sahasram ṛṣibhiḥ sanema vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 2, 11, 19.1 sanema ye ta ūtibhis taranto viśvā spṛdha āryeṇa dasyūn /
ṚV, 5, 62, 7.2 bhadre kṣetre nimitā tilvile vā sanema madhvo adhigartyasya //
ṚV, 6, 17, 15.1 ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ //
ṚV, 6, 20, 10.1 sanema te 'vasā navya indra pra pūrava stavanta enā yajñaiḥ /
ṚV, 7, 52, 1.2 sanema mitrāvaruṇā sananto bhavema dyāvāpṛthivī bhavantaḥ //
ṚV, 8, 61, 4.2 sanema vājaṃ tava śiprinn avasā makṣū cid yanto adrivaḥ //
ṚV, 9, 98, 12.2 aśyāma vājagandhyaṃ sanema vājapastyam //
ṚV, 10, 36, 9.1 sanema tat susanitā sanitvabhir vayaṃ jīvā jīvaputrā anāgasaḥ /