Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Rasārṇavakalpa
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 5, 11, 2.1 idaṃ vāyo 'nu jānīhīdam indra bṛhaspate /
Atharvaveda (Śaunaka)
AVŚ, 10, 1, 25.2 jānīhi kṛtye kartāraṃ duhiteva pitaraṃ svam //
AVŚ, 10, 8, 5.1 idaṃ savitar vi jānīhi ṣaḍ yamā eka ekajaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 14.1 vāstoṣpate prati jānīhy asmān iti puronuvākyām anūcya /
Gopathabrāhmaṇa
GB, 2, 1, 21, 4.0 tāḥ prajāḥ prajāpatiṃ pitaram etyopāvadann upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇam aprīṇāt //
Kauṣītakibrāhmaṇa
KauṣB, 5, 3, 5.0 upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyemahīti //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 13, 28.1 vāstoṣpate prati jānīhy asmān svāveśo anamīvo bhavā naḥ /
Ṛgveda
ṚV, 1, 51, 8.1 vi jānīhy āryān ye ca dasyavo barhiṣmate randhayā śāsad avratān /
ṚV, 7, 54, 1.1 vāstoṣpate prati jānīhy asmān svāveśo anamīvo bhavā naḥ /
Mahābhārata
MBh, 1, 18, 2.2 uccaiḥśravā nu kiṃvarṇo bhadre jānīhi māciram //
MBh, 1, 24, 7.3 jaṭhare na ca jīryed yastaṃ jānīhi dvijottamam /
MBh, 1, 30, 2.3 balaṃ tu mama jānīhi mahaccāsahyam eva ca //
MBh, 1, 41, 21.8 tvaṃ tāta samyag jānīhi dharmajñaḥ san na vetsi kim /
MBh, 1, 76, 8.3 śukro nāmāsuraguruḥ sutāṃ jānīhi tasya mām //
MBh, 1, 94, 76.2 etajjānīhi bhadraṃ te dānādāne paraṃtapa //
MBh, 1, 139, 8.1 gaccha jānīhi ke tvete śerate vanam āśritāḥ /
MBh, 1, 177, 18.3 āgatāstava hetośca kṛṣṇe jānīhi satvaram /
MBh, 3, 7, 7.1 gaccha saṃjaya jānīhi bhrātaraṃ viduraṃ mama /
MBh, 3, 72, 1.2 gaccha keśini jānīhi ka eṣa rathavāhakaḥ /
MBh, 3, 203, 32.1 jīvātmakāni jānīhi rajaḥ sattvaṃ tamas tathā /
MBh, 3, 248, 14.1 gaccha jānīhi saumyaināṃ kasya kā ca kuto 'pi vā /
MBh, 3, 248, 16.2 gaccha jānīhi ko nvasyā nātha ityeva koṭika //
MBh, 3, 266, 5.1 gaccha lakṣmaṇa jānīhi kiṣkindhāyāṃ kapīśvaram /
MBh, 5, 48, 34.2 tad asya karma jānīhi sūtaputrasya durmateḥ //
MBh, 7, 172, 80.2 tulyam etena devena taṃ jānīhyarjunaṃ sadā //
MBh, 8, 30, 4.2 anyaṃ jānīhi yaḥ śakyas tvayā bhīṣayituṃ raṇe //
MBh, 8, 45, 62.2 tvam eva jānīhi mahānubhāva rājñaḥ pravṛttiṃ bharatarṣabhasya /
MBh, 12, 53, 10.1 gaccha śaineya jānīhi gatvā rājaniveśanam /
MBh, 12, 75, 17.1 nāchinde cāpi nirdiṣṭam iti jānīhi pārthiva /
MBh, 12, 91, 3.3 māndhātar evaṃ jānīhi rājā lokasya rakṣitā //
MBh, 12, 147, 20.2 jānīhi me kṛtaṃ tāta brāhmaṇān prati bhārata //
MBh, 12, 153, 9.2 ajñānaṃ cātilobhaścāpyekaṃ jānīhi pārthiva //
MBh, 12, 291, 45.2 sarvāṇyetāni rūpāṇi jānīhi prākṛtāni vai //
MBh, 12, 293, 35.2 aṣṭau tānyatha śukreṇa jānīhi prākṛtāni vai //
MBh, 13, 80, 44.2 rohiṇya iti jānīhi naitābhyo vidyate param //
MBh, 13, 147, 19.1 eka eveti jānīhi tridhā tasya pradarśanam /
MBh, 14, 17, 36.3 sthānānyetāni jānīhi narāṇāṃ puṇyakarmaṇām //
MBh, 14, 18, 8.2 upaiti tadvajjānīhi garbhe jīvapraveśanam //
MBh, 14, 18, 9.2 tathā tvam api jānīhi garbhe jīvopapādanam //
MBh, 14, 30, 30.1 iti tvam api jānīhi rāma mā kṣatriyāñ jahi /
MBh, 14, 57, 42.2 guror guruṃ māṃ jānīhi jvalitaṃ jātavedasam /
Rāmāyaṇa
Rām, Ār, 43, 1.2 uvāca lakṣmaṇaṃ sītā gaccha jānīhi rāghavam //
Rām, Ār, 60, 1.2 śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm /
Rām, Ki, 2, 26.1 śuddhātmānau yadi tv etau jānīhi tvaṃ plavaṃgama /
Rām, Yu, 59, 62.2 bālo vā yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge //
Rām, Yu, 113, 3.2 jānīhi kaccit kuśalī jano nṛpatimandire //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 82.2 āyāntīm eva jānīhi putravārttāṃ śivām iti //
Kūrmapurāṇa
KūPur, 1, 9, 16.2 mahāyogeśvaraṃ māṃ tvaṃ jānīhi puruṣottamam //
Matsyapurāṇa
MPur, 30, 9.3 śuko nāmāsuraguruḥ sutāṃ jānīhi tasya mām //
Suśrutasaṃhitā
Su, Ka., 8, 87.2 daṃṣṭrābhir ugraṃ kaṭhinaṃ vivarṇaṃ jānīhi daṃśaṃ sthiramaṇḍalaṃ ca //
Viṣṇupurāṇa
ViPur, 2, 12, 39.2 tato hi śailābdhidharādibhedāñjānīhi vijñānavijṛmbhitāni //
Yājñavalkyasmṛti
YāSmṛ, 2, 75.2 tat sarvaṃ tasya jānīhi yaṃ parājayase mṛṣā //
Bhāratamañjarī
BhāMañj, 7, 421.1 tadgatvā vīra jānīhi vṛttāntaṃ savyasācinaḥ /
BhāMañj, 14, 76.2 brahmāraṇīsamudbhūtaṃ jānīhi jñānapāvakam //
Bījanighaṇṭu
BījaN, 1, 8.2 kūrcaṃ kālaṃ krodhabījaṃ jānīhi vīravandite hūṃ //
Garuḍapurāṇa
GarPur, 1, 40, 12.7 īśānasya kalāḥ pañca jānīhi vṛṣabhadhvaja //
Kathāsaritsāgara
KSS, 1, 6, 19.2 śrutārthāyāḥ suto jātastaṃ hi jānīhi māṃ sakhe //
KSS, 4, 3, 73.2 naravāhanadattaṃ ca jānīhyenam ihākhyayā //
KSS, 5, 1, 51.1 jānīhi yadi kenāpi dṛṣṭā sā nagarī na vā /
KSS, 5, 3, 41.1 tasyāścāvām ihodyāne jānīhyudyānapālike /
KSS, 5, 3, 287.1 taṃ māṃ śaśāṅkakulabhūṣaṇa śaktivegaṃ jānīhyupāgatam imaṃ khalu vatsarāja /
Rasārṇavakalpa
RAK, 1, 328.1 tasya varṇaṃ tu jānīhi trividhaṃ cārulocane /
Sātvatatantra
SātT, 1, 30.2 kāryāvatārarūpāṇi jānīhi dvijasattama //
SātT, 4, 8.2 bhaktān jānīhi me deva sarvalokapraṇāmakān //
SātT, 4, 84.2 tathāpi niṣṭhām ālakṣya taṃ taṃ jānīhi sattama //