Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 127, 2.1 yajiṣṭhaṃ tvā yajamānā huvema jyeṣṭham aṅgirasāṃ vipra manmabhir viprebhiḥ śukra manmabhiḥ /
ṚV, 1, 180, 10.1 taṃ vāṃ rathaṃ vayam adyā huvema stomair aśvinā suvitāya navyam /
ṚV, 1, 184, 1.1 tā vām adya tāv aparaṃ huvemocchantyām uṣasi vahnir ukthaiḥ /
ṚV, 3, 36, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 38, 10.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 48, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 49, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 50, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 4, 44, 1.1 taṃ vāṃ rathaṃ vayam adyā huvema pṛthujrayam aśvinā saṃgatiṃ goḥ /
ṚV, 6, 49, 10.2 bṛhantam ṛṣvam ajaraṃ suṣumnam ṛdhagghuvema kavineṣitāsaḥ //
ṚV, 6, 57, 1.2 huvema vājasātaye //
ṚV, 7, 41, 1.2 prātar bhagam pūṣaṇam brahmaṇas patim prātaḥ somam uta rudraṃ huvema //
ṚV, 8, 60, 17.1 agnim agniṃ vo adhriguṃ huvema vṛktabarhiṣaḥ /
ṚV, 10, 81, 7.1 vācas patiṃ viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
ṚV, 10, 89, 18.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 10, 104, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 10, 126, 5.2 ugram marudbhī rudraṃ huvemendram agniṃ svastaye 'ti dviṣaḥ //
ṚV, 10, 160, 5.2 ābhūṣantas te sumatau navāyāṃ vayam indra tvā śunaṃ huvema //