Occurrences

Atharvaveda (Śaunaka)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 10, 7, 9.2 ekaṃ yad aṅgam akṛṇot sahasradhā kiyatā skambhaḥ pra viveśa tatra //
Ṛgveda
ṚV, 3, 30, 10.2 sugān patho akṛṇon niraje gāḥ prāvan vāṇīḥ puruhūtaṃ dhamantīḥ //
ṚV, 5, 42, 13.2 ya āhanā duhitur vakṣaṇāsu rūpā mināno akṛṇod idaṃ naḥ //
ṚV, 6, 8, 3.1 vy astabhnād rodasī mitro adbhuto 'ntarvāvad akṛṇoj jyotiṣā tamaḥ /
ṚV, 6, 44, 23.1 ayam akṛṇod uṣasaḥ supatnīr ayaṃ sūrye adadhāj jyotir antaḥ /
ṚV, 6, 47, 4.1 ayaṃ sa yo varimāṇam pṛthivyā varṣmāṇaṃ divo akṛṇod ayaṃ saḥ /
ṚV, 7, 18, 11.2 dasmo na sadman ni śiśāti barhiḥ śūraḥ sargam akṛṇod indra eṣām //
ṚV, 7, 33, 5.2 vasiṣṭhasya stuvata indro aśrod uruṃ tṛtsubhyo akṛṇod ulokam //
ṚV, 9, 92, 5.2 jyotir yad ahne akṛṇod u lokam prāvan manuṃ dasyave kar abhīkam //
ṚV, 10, 68, 6.2 dadbhir na jihvā pariviṣṭam ādad āvir nidhīṃr akṛṇod usriyāṇām //
ṚV, 10, 88, 4.2 sa patatrītvaraṃ sthā jagad yacchvātram agnir akṛṇoj jātavedāḥ //
ṚV, 10, 104, 10.2 ārdayad vṛtram akṛṇod u lokaṃ sasāhe śakraḥ pṛtanā abhiṣṭiḥ //