Occurrences

Bṛhadāraṇyakopaniṣad
Kauśikasūtra
Kauṣītakibrāhmaṇa
Śatapathabrāhmaṇa
Ṛgvedakhilāni

Bṛhadāraṇyakopaniṣad
BĀU, 3, 6, 1.6 kasmin nu khalv antarikṣalokā otāś ca protāś ceti /
Kauśikasūtra
KauśS, 4, 5, 20.0 ote ma iti karīramūlaṃ kāṇḍenaikadeśam //
Kauṣītakibrāhmaṇa
KauṣB, 10, 9, 3.0 tāsāṃ sarvāsāṃ paśāveva manāṃsyotāni bhavanti //
KauṣB, 10, 9, 9.0 tasmin hyeṣāṃ manāṃsyotāni bhavanti //
KauṣB, 10, 9, 11.0 tasyāṃ hy eṣāṃ manāṃsy otāni bhavanti //
KauṣB, 10, 9, 13.0 tasyāṃ hy eṣāṃ manāṃsyotāni bhavanti //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
Ṛgvedakhilāni
ṚVKh, 4, 11, 5.2 yasmiṃś cittaṃ sarvam otam prajānān tan me manaḥ śivasaṅkalpam astu //